SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८२२ ) भृतिभुज त्रि० भति वेतन भुले भुज-किय । वेतनोपजीयिनि कर्मकरे भृत्य पु. -क्यप तुक च। दासे। भरणीये त्रि. | भरवे क्यप । भरण स्त्री० टाप् | 'कुमारभृत्यावाशले रिति रघः । भृ(भ्र)मि पु• चम-इन् ४० वा प्रसारणम् । (पूर्णा) वायुभेदे, भ्रमण च । “किस चक्रभ्रमिकारिता गुण" इति नैषधम् । भश अधःपतने दि० पर० अक० सेट, । भश्यति । अभयत् प्रभ शीत् । का वेट । भृश न० मश-क | अतिशये । तहति लि। मष्ट त्रि. सम ज-त । जलोपसे विना वालुकाग्निस योगेन पके भ भर्जने भर्स ने भरणे च कपादि० पू० पर० सक० सेट | मृणाति प्रभारीत् । [ मण्ड कपी स्त्री० डीम् । भेक पु० भी-कन् कस्य नेत्वम् (व्याङ) जन्तुभ दे, मेघे च । भकपर्णी स्त्री. भेकडूय पर्णमस्याः डीप । मण्ड कपीम् । भेड पु० भी-ड तस्य नेत्वम् । मेषे, (भेडा) । भेद पु० मिद-घड् । पृथक करणे अन्यतो विशेधे, राजा विपन शास नार्थं तत् पच्चीयामात्यादिभेदने, न्यायमतोक बन्योन्याभावे च यथा घटात् पटस्य भेदः (तादात्मनाभावः)। भेदक त्रि. भिद-गवुल । रेचदो, विदारके, भेदकारके, विशेषण' च | भेदन त्रि. मेदयति भिद-णिच् ल्य । विरेचने, विशेषणे च हिजो अन्न वेतसे पु० न० । मिद-भावे ल्युट् | विदारणे । भेदित त्रि. भिद-णिच्-क । विदारिते, भिन्न च । [यदि"त्यमरः । भेद्य नि० मिद-यत् । विदायें विशेष्य च । “विष्वघा में द्यगामि भेरि(रौ स्त्री० भी-क्रि यङ्कमा० नि० वा डीप् । वृहढ्ढकायाम् पटहे 'रव: प्रगल्भाहतमो रिसम्भवः” रति कुमारः इत्यु ज्ज्वलदत्तः ततः शाच मर्य"ति गीता । भेल पु. भी-रन् रस्य लः । नद्यादितारणार्थ लवे (भेला) ख्याते, पदार्थ । स्वार्थ कन् तव । [चडि न हखः । भेष भये भ्वः . उभ० अक० सेट भे पति ते अभपीत् अमेघिष्ट | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy