SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८२१ ] भृङ्गप्रिया स्त्री० ६ त०। माधवीलतायां प्रचुरमधुमत्त्वात् नप्रिय त्वम् । भृङ्गरज पु० भृङ्गान् रञ्जयति अन्तर्भूतण्यर्षे रन्ज-अच् ४० नलोपः । भङ्गराजे (केशुरिया)। भृङ्गरजम पु० भृङ्गान् रजयति अत्तर्भूतण्टा थै रन्ज-असन् नलोपः । मगराज । [(केशरिया) । चुप दे । भृङ्गराज पु० भृङ्गान् रजयति रन्ज-विच --कनिन् नि । ६त । भृङ्गरिट(टि) पु. भगव रटति अच, दून बा ४० घता त्वम् । शिव पार्श्व चरभेदे । भृङ्गरोल पु० भङ्गद रौति रु-लच् । (भीमरल) ख्याते कीटभ दे । भृङ्गव नभ पु० त०। धाराकदम्ब', भूमिकदम्ब च । भङ्गदूब वल्लमः । भूमिजम्बाम् स्त्री० [यूथिकायाम् (युइ) । भृङ्गानन्दा स्त्री० भङ्गान् कानन्दयति प्रा+नन्द+णिच्-अच् । भृङ्गाभीष्ट पु० अभि+इन क्त ६० । श्राक्षे ।। भृङ्गार पु० बिभर्ति जलं भ-बारक् नि | खसमयजलपात्र, जल पात्रभेदे च (झारी) । भङ्ग व कच्छति -अच् । मङ्गराजे लवङ्ग, सुत्रस्य च न । झिल्लीनामकोट स्त्री... गौरा० डीम् । स्वार्थे कन् । तबध । भृङ्गि पु० म-गिक नुट च । शिवपार्श्वचरभेदे | भृङ्गिन् पु० भङ्ग अस्त्यर्थे इनि । शिवपार्श्वचरभेदे वटहने च । - भृङ्गी स्त्री० भ-गन् कित् सुट च गौरा. डीए । अतिविषायाम् । भृङ्गीफल पु० भात्रा. अतिविषाया इष फलमस्य । अानातके । भृङ्गेष्टा स्त्री० ६त । एतकुमार्थी, भायी, तरुण्या, काकजम्बाञ्च भृज मर्ज ने भ्वा० यात्म • सक० सेट् । भजते अभर्जिष्ट | निष्ठायां . नेट भताः। [ (भाजनाखोला) मर्ज नपानभेदे । भृज्जन पु० भज्जातेऽनेन भ्रमज-ल्युट ४० सप्रमारणम् । भृतक लि. भ-क्त स्वार्थे कन् । वेतनेन कर्म करे, 'भतकाध्यापको - यश्चेति मनुः । मूल्य च । भृति स्त्री० भ-क्लिन् | मरण, पोषण च । करण तिन् । वेतने, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy