SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२० ] भूलग्ना स्त्री० भुवि लग्ना । शङ्खपुष्पग्राम् । [दयोऽप्यत्र । भूवरी स्त्री० भुवि लग्ना वदरी । चु द्रकोल्याम् | भ मिवदाभूष मण्डने वा चु• उम° पचे म्वा० पर० सक० सेट् । भषयति ते ___भ पति अबूभुषत्त अभ.धीत् ।। भूषण न० भष्यतेऽनेन भ घ-करणे ल्युट । अलकार किरीटादौ । ___ भावे ल्य ट । म.षायामः । । भूषा स्त्री० भ ष-छ ! मण्डन क्रियायाम् । भूषित वि० भ ष-क्क ! अन्नङ्क ते । भूष्णु नि भ-गन्न । भवनशीले । भूस्त ण न० भुवस्त णम् ट० मुम् । भटणे । भृ भरणे भ्वा० उम० सक० अनिट् । भरति-ते अभाषीत् । भृ धारण, पोषणे च जु० उभ० सक० अमिट । विभर्ति विभते अभार्षीत् अमृत | भिरामास-बभार । अशु भरथुः । कि-मम् च । भविमः। भृकुस (ग) पु० धुवा कुमा(शा) जितज्ञापनं यस्य ४० ध्रुवः संप्रसारणम् । स्त्रीवेशधारिणि नटे। भृकुटि(टो) स्त्री० चवः कुटिः भङ्गिः संप्रसारण वा डीम् । भुभङ्ग । 'रचितमकुटिवभ्वं नन्दिना दारिरुछ इति हरविलासः । भृगु पु० मसज-कु ट० । मुनिमे दे शिवे, शुक्रयहे, पर्वतसानौ, जम दग्नौ, उच्च प्रदेशे च । भगोर्गोवापत्यम् ाण बहुपु ल क । भगेर्विश्ये व०प० । . हैहयपतितो हि तेन रक्षा कृता । भृगुपति पु० भृगूणां भार्गववंशस्य पतिः । परशुरामे, तेषां । भृगुसुत पु० ६ त० । परशुरामे, शुक्राचार्थे च ।। भृङ्ग पु० -गन् कित् नुट् च । अमरे कलिङ्गविहगे, भङ्गराजे, ___जारे, भृङ्गारे, भङ्गरोले च । अभ्रके, गुड़त्वचि न०) भृङ्गजा स्त्री० मङ्गव जायते जन-ड । भाग्यम् । अगुरुचन्दने न० भृङ्गापर्णी स्त्री० भङ्गइव कृष्णं पर्ण यस्याः डीप । सूक्ष्म लामाम् । - खार्थ कन् । अत्रव। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy