________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८१०] भूमीन्द्र पु० भ मौ रन्द्र इव । हपे । भूम्यामलकी स्त्री. भ. मिलग्ना श्रामलकी शाक ०। खनामख्याते हुपे भूम्यामली स्त्रो० भ म्या सह श्रामलति सम्बनाति या+मल अच् ___गौ० डीघ । भ म्यामलक्याम् । भूयस अव्य • भ में भायाय यस्थति यस.भावे किम् । पुनरर्थे । भूयम् त्रि. अतिशयेन बद्धः ईयर नि० बहोादेशः । ___ बहुतरे । स्त्रियां ङीप् । भूयिष्ठ लि. अतिशवेन बहुः इछन् नि० वादेशः । बढ़तरे प्रचुरेच । भूयुक्ता स्त्री० भुवा युक्ता संवड़ा । म मिखज्जाम् । भूरि पु० भ-क्रिन् । विष्णौ, शिवे, इन्द्रे च । खणे न० प्रचुरे वि० । भूरिगन्धा स्त्री• भरिः प्रचुरो गन्धो यखाः । मुरानामगन्धद्रव्ये । भूरिगम पु० भारि भारयुक्तत्वेऽपि बहु गछति गम-अच् । गई । भूरिदुग्धा स्त्री० भ रीणि दुग्धानि निर्यासा यस्याः । वृश्चिकालौ । भूरिपुप्या स्त्री० भ रोणि पुष्पाण्यस्याः । शतपुष्याम् | भूरिफेना स्त्री० भरीणि फेमान्य स्थाः । (चामकषा) सप्तमणे । भूरिबला स्त्री० भरीणि बलानि यस्याः ५५० । अतिबलायाम् । भूरिमल्ली स्त्री० भरि बहु यथा स्यात् तथा मलति मल-लच गौरा
डीघ् । यम्बटायाम् । भूरिमाय पु० भूरयः माया यस्य | गाले । भूरिशस अव्य भूरि-शस् । बहुप इत्यर्थे । भूरिश्रवस् पु० चन्द्रवंश्ये सोमदत्तनुते नृपभेदे ।। भूरु ण्डी स्त्री० भुवं रुण्डति आकादयति रुडि आइतौ (माधवत्तौ __ पठितः ) अण् । ( हातिएडा ) वृक्षभेदे ।। भूज्ज पु० जज-अच् ७ता स्वनामख्याते वल कप्रधाने पक्ष ।
भजवचः स्पर्शवतीर्दधामा इति कुमारः । भूज पत्त्र पु० भुषि-जज्न पत्र यस्य । स्वनामख्याते वृक्ष
भ जत्वचादयोऽन्यत्र । भूर पु० भू-रुक् । अन्तरीक्षलोकादधःस्थे चरणसञ्चारयोग्यस्थाने बोके ।
For Private And Personal Use Only