________________
Shri Mahavir Jain Aradhana Kendra
[ ८१८ ]
भूपाल पु० भुवं पालयति पाल-अम् | भ ूपतौ |
भूपेष्ट पु० भपस्य ेष्टः । राजादनीवसे ( पियासाल ) तीस चिरचि इति ख्यातस्य राजप्रियत्वात्तथात्वम् |
www.kobatirth.org
भूभुज् पु० भव भक्त भुनक्ति पालयति वा भुज- किप् । भ्रपाले । भूभृत् पु० भवं बिभर्त्ति धारयति, पालयति वा भ्ट किप् | पर्व्वते, पाले च ।
3 मन् पु० बहोर्भाव: इमनिच् नि० बहोम्देशः । बहुवे । भूमि (मी) स्वी० भवन्त्यस्मिन् भतानि भ- मिक् या ङीप् । ष्टथिव्याम्, स्थानमाले, जिह्वायां योगशास्त्रोक्त योगिनां चित्तस्थावस्थाभ दे, एकसङ्घप्रायाञ्च ।
भूमिका स्त्री० भूमिरिव कायति के के । रचनायां ' म्रन्यरूपैर्यदन्यस्य प्रवेशस्तत्र भूमिकेत्य के नाथे - अभिनेयपालादिवेशान्तरग्रहणे पन्थे - માઁ वक्त व्यक्थोद्द्वाते, कक्षायाञ्च 'नैयायिकादिभिरात्मा प्रथमभूमिकायाभवतारित इति सांख्य प्रवचनभाष्यम् । भूमिचम्पक पु० भूमि लग्न: चम्पकः शाक० ] ( भूद्रचांपा ) वृक्षभेदे भूमिज पु० भूभेजयिते जन-ड | मङ्गलप्रहे, नरकासुरे, भूमिकदम्बे, मनुष्ये च । भूमिजातमात्र े वि० ।
.
भभिजगुग्गल पु० क ० | श्राशापुर जाते गुग्गुलौ ।
भूमि पिशाच पु० भूमौ पिशाच द्रव | ताल
|
भूमिमण्ड पु० भ ूमिं मण्डयति मण्ड- अण । (हापरमालि) लता भेदे । भूमिमण्डपभ षण स्त्री० भूमिं मण्डपद्रव भूषयति भूष-ल्यु | माध
ܬ
ܬ
Acharya Shri Kailassagarsuri Gyanmandir
2
वीलतायाम् |
भमि (मौ) रुह पु० भूम्यां भूमौ वा रोहति रुह क । टते । भूरुहादयोऽभ्यन | [णिच्-ल्यु । शवे म्टते | भूमिवर्द्धन पु० भ ूसिं वर्द्धयति ख देहस्वपार्थिवांगोपचयेन, वृध भूमिष्ठ पु० भभूमौ तिष्ठति स्था- क ाम्ब० षत्वम् । भ ूपृष्ठस्ये । भूमिस्मश५० भ ूमिं स्पृशति स्मथ- किप । वैश्य, मनुष्य, खञ्ज, अन्त्र च ।
चौरदे
For Private And Personal Use Only