SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८१७] भूताङ्गश पु. भूतानां पिशाचानामङ्कुशवापसारकत्वात् । स्वनाम ख्याते वृक्ष। भूतात्मन् पु. भूतानि पृथिव्यादीनि पञ्च द्रव्याणि यात्मा स्वरूपं यस्य । देहे । मतानि पञ्च द्रव्याणि भूता: प्राणिनश्च यात्मा स्वरूपं यस्य । परब्रह्मणि, सव्वं खल्विदं ब्रह्म तज्जलामि”ति श्रुतिः । सवम तात्मके हिरण्यगर्भ', विष्णौ, यटुक भैरवे च 'म तात्मा भतभावन इति तयोः स्तोत्र। भूतारि पु० ६त । हिङ्गो तगन्धेन हि मतापसरणम् । भताली स्त्रो. भूतानीव अखति पर्याप्नोति अालाच् गौरा० डीम् । . भूमिपारुलो, म पस्याश्च । [विभीतको च । भूतावास पु० भूतानां प्राणिनामावासः अधिष्ठामत्वात् । विष्णौ, भति स्त्री० म-लिन् । भवने, अणिमाद्यविधैश्वर्या, शिवाङ्गममनि, - भूटणे, सम्पत्ती, जात्या, पृद्धिमामौषधे च । भृतिक पु० भूत्या सम्म त्या कायति के-क । भूमिम्ब, यमान्याञ्च । चन्दने, कट फले कतणे च न०। ४०वा दीर्घः । अतीकोऽयत्र । भण न० भुवः सृणं गन्ध वयात् ( गन्ध सड) वृणभेदे । रोहिघटणे पु० । (उन्दुर कानि) भूदरीभवा स्त्री० भ दया भामिविले भवति म अच् । श्राखुकयाम् भूदार पु० भ बं ढणाति खनति मुस्ताद्यर्थम् दृ.अण् । भूकरे । भ देव ५० भुवि देव इव । विप्रे । भूधर पु० भुवं धरति -वाच । पर्वते । [ लक्याम् । भूधात्री स्त्री. भ.वि लग्ना धात्री ग्रामलकी पाक । भूम्यामभूनिम्ब पु• भघि स्वग्नः निम्बः शांक । ( चिराता ) चुप दे। भनौप पु० भु बि लग्नो नीपः शाक० । म मिकदम्ब । भूप पु० भवं पाति पा-क । भ मिपाले भ मिपादयोऽप्यत । भूपद पु० भ वि पदं मूलं यस्य । क्षमाल। मल्लिकायां स्त्री. ङीष् । भपलाश पु. भवि पलाशं यस्य । विशल्यकारके अपमे दे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy