________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८९६ ] भूतधात्री स्त्री० भूताति जन्तन धारयति धा+टच् डीम् । प्रथि -
व्याम् । 1 [वटुकस्तोत्रम् | भूतेशभूतपत्यादयोऽप्यन । भूतनाथ पु० त० । शिवे, बटुकभैरवे च | "भैरवो भूतनाथचे"ति भूतनायन न• भूतान नाशयति नश-णिच् -ल्य । रुद्राक्ष । सर्षपे,
भल्लातके च पु० । भूतपक्ष पु० भूतप्रियः पक्षः अन्धकारवक्त्वात् । कृष्णपणे । भूतपत्ती स्त्री० भ त एव कृष्ण पत्र यस्याः । कृष्ण तुलस्याम् । भूतपुष्प पु० मतदूव कृष्णं पुष्म यस्य । श्योनाकक्ष । भूतभावन पु० भूतानि पृथिव्यादीनि भावयति जनयति भू-णिच्-ल्य ,
भूता सन्या यथार्था भावना यस्य वा । विष्णौ, वट कभैरवे च 'भ
तात्मा भ तभायन" इति । तयोः स्तोत्र । भूतयज्ञ पु. भ तान् प्राणिनो वायसादीन् उद्दिश्य यज्ञो बलिः |
नित्य ग्टहस्थकर्तव्यपञ्चयज्ञान्तर्गते बलिवैश्वदेव वर्मणि “भ तेभ्यो
बलिहरण म तय" त स्मृतिः । भूतल न० भ रेव तलम् । एथिव्याम् । ६न | पाताले म मेरधोभागे भूतलिका स्त्री. भूतल पाताल मूलत्वे नास्त्यस्याः ठन् । एकायाम्
(पिडियाक) बहुदूरगमूलत्वात्तस्यास्तथात्वम् | भूतवास पु० ६त०। (वयड़ा) विभीतको । भूता यासादयोऽप्यत्र । भूतशुट्वि स्त्री० भूतानां देहारम्भकथिव्यादीनां शुद्धिर्भावना विशेषात्
शोधनम् । तन्त्रादौ प्रसिद्ध देहारम्भक चतुर्विशति तत्त्वानां भा. __ वनाविशेषेण संस्कारेण देवरूपतासम्पादने । भूतसार पु० भूतव कृष्ण : सारोऽस्य । श्योनाकक्ष । भूतहन्त्री स्त्री. भूतान तनयं हन्ति हन-टच् डीम् । बध्या
कोश्यां, श्वेतदूर्वायाञ्च तद्धारणे हि स्त्रीणां प्रजाप्रतिरोधकभूत
भयनाशः । भूतहर पु० भ तान् हरति अपसारयाति हु-अच् । गुग्गु लौ । भूत हारिन् पु. भूतान् हरति स्थानान्तर नयति हन-णिनि ! देव
दारुच।
For Private And Personal Use Only