________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८१५ ]
भूखजरी स्त्री मुवि लग्ना खजूरी शाक० । क्षुद्रनाम् भूमि
__ खजादयोऽप्यन । भूगोल पु. भूर्गोल दूव । गोलाकारे भूमण्डले तत्प्रमाण स्वरूपादिक
वाचस्पत्ये 'मध्ये समन्तादण्डस्य भगोलो व्योम्नि तिछति ।
बिमाणः परमां शक्ति ब्रह्मणो धारणात्मिका"मिति सूर्यसिद्धान्तः । भू छाया स्त्री. भुव छाया । सूर्य किरणसम्पर्कवशात् । जायमाने
राहुन हाभिधाने तमसि अन्धकारे । भूजम्ब स्त्री० भयो जम्ब रिव खादुत्त्वात् । गोधूमे, विकतफले च ।
( बचि ) ६१० | ज द्रनम्बाम् । भूमिजम्वादयोऽस्यत्र स्त्री । भूत न० भु-क्क। न्याय्य, उचिते, पृथिवीजलतेजोवायुगगनरूपेषु
गन्धादिविशे घगुणवत्म, दयपु, जन्तुष सत्य, यथार्थ , वास्तविके, ‘भ तमप्यनुपन्यस्त हीयते व्यवहारत इति मतिः तत्त्वानुसन्धाने च 'छलं निरस्य भूतेने”ति स्मृतिः । पिशाचा दौ, कुमारे, योगीन्द्रे, कृष्ण पक्षे पाणिनि च पु० । अतीते वृत्त, सदृश, प्राप्ते, सत्ये च
त्रि । कृष्ण चतुर्दश्यां स्त्री० टाम् । भूतकेश पु. भूतानां केशव । ( भूत केश ) नाम के हगामे दे ।
स्त्रीत्वपि, साच तत्र, शेफालिकायां च टाप । नील सन्धुवारे डीप भूतगन्धा स्त्री भूत : प्रभूतः गन्धो यस्याः । मुरानामगन्धद्रव्ये । भूतघ्न पु० भूत हन्ति न टक । भूज पत्र तहारणे हि बालग्रह
भतादिनिवारणम् । भूत प्राकतं गचं हन्ति अधः करोति लशुने,
उने च । भूतनाश के त्रि० । जस्सा स्वी. डीम् । भूत चतुर्दशी स्वो भूतप्रि या चतुर्दशी तदुद्दे शेन तस्थां दोपदानात् ।
अाश्विन कृष्णपक्ष चतुर्दश्यां दीपान्वितामागस्या पूर्वतिथौ यमचतु
ई श्याम् । भूत जटा स्त्री॰ भूतस्य जटेव | जटामांस्याम् । भूतद्राविन् पु. भूतान् द्रावय य प नारयति दु-णिच-गिनि । रक्त
करवीरच, भूतापक्ष, शालोटक्ष च । भूतम • भूत इव दुनः । लेभातक हो । भूतनादयोऽप्यत्र ।
For Private And Personal Use Only