________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८१४ ]
भुजङ्ग पु० भुजः सन् गछति गम- खचूडिच । सर्पे, जारें,
अश्लेषा नक्षत्र च ।
भ ुजङ्गप्रयात नं ० | दादशाचरपादके छन्दोभेदे |
भुजङ्गम ५० भुजः कुटिलीभवन् सन् गच्छति गम खच् मुम् । सर्पे, अश्लेषानचत्रे च | सोसके न० । [राक्षायाम् । भुजङ्गाचौ खो० भुजङ्गस्येति पुष्पं यस्याः षच् सभा० । ङीष् । भुजङ्गारा ए० भुजङ्गतुल्या व्याख्या यस्य । नागकेशरे | भुजशिरस् पु० ६ त० । स्कन्धदेशे ।
भुजान्तर न० भुजयोरन्तरं मध्यम् । कोड़े ।
भुजिष्य पु० भुज · किष्यन् । दासे, रागे, स्वतन्त्र, हस्तसूत्रे च | दास्यां वेश्यायाञ्च स्त्री० ॥
[ संख्यायाञ्च ।
1
भुवन न० भवत्यत्र भू-क्छन् । जगत, जने, ग्राकाशे, चतुईशभुव कोष पु० भुवनस्य कोष द्रव | भूगोले ज्योतिषग्रन्थभेदे च भुवर् काव्य० भू कारु वुन् किच्च । श्राकाशात्मके द्वितीये लोके | भुवर्लोक पु० क • । भुरादिसप्तलोकमध्ये द्वितीयलोके । भू प्राप्तौ चु० आ० सक० सेट । भावयते ब्रबीभवत | भू प्राप्तौ भ्वा० उ० सक० सेट् | भवति-ते प्रभूत् भत् भवि । भू शुद्धौ अक० चिन्तने मिश्रणे च सक० चुरा० उभ० सेट | भावयति ते वीभवत्-त ।
"
[यज्ञाग्नौ च । स्थानमात्रे
भू-संप० किप् |
पृथिव्याम्, एक संख्यायां
लकड़ि ) । महाश्रावणिकाटने ।
( कोकसिमा ) अलम्ब म
भू सत्तायां स्वा० पर० क० सेट | भवति प्रभत् । भू स्त्री० भूकन्द पु० भुवः कन्द द्रव | ( भूकदम्ब ए० भुवि कदम्ब दूव । भूकम्बक पु० भुवि कदम्ब द्रव कार्यात केक | यत्रान्याम् । भूकम्प पु० ० । लोकानामनिष्टस्तचके भूकुम्भी स्वी० भुवि कुम्भीव । भूमिपारुलौ । भूकुभाण्डो स्त्री० भुवि कुष्माण्डीव । वदर्य्याम् । भूकेग पु० भुवः पृथिव्याः के इन | बढे, शैवले च ।
तरूपे पृथिव्या स्वयं चलने
For Private And Personal Use Only