SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८१३ ] भीषण पु० भीषयते भी- णिच् ल्यु भीषादेशः । भयानकरसे, कुन्दुरुके, हिलाले, शलक्याञ्च । महादेवे-कपोते च पु.। गाढ़े दारुणे च नि। भीम पु० भी-मक् सुक् च | भयानकरसे । भयहेतौ त्रि• गङ्गाग जे शान्तनुसुते खनामख्याते कुरुवंश्ये चलिये पु० । भीष्मजननी स्त्री० ६ त । गङ्गायाम् । भीष्मस् प्रभतयोऽप्यन । भीष्मपञ्चक न० भीम नोपदिष्टं पञ्चकम् । कार्तिकशुक्ल कादश्यादिषु __पञ्चसु तिथिघु, तत्कर्तव्ये ब्रतभेदे च । भोपाष्टमी स्त्री० ६त.। भीमय देहत्यागदिवसे माघशुक्लाम्याम् ____ अतस्तसिन् दिने सर्च वणे तस्य तर्पण कार्यम् । भुक्ता लि. भुज कर्मणि क । भक्षिते । भावे-न । भक्षणे न० । भुक्त स मुमित त्रि. पूर्व भुक्न पश्चात् समुज्झितं त्यतम् । भोजनोत्तरं ___ त्यो अन्नादौ। भुक्ति स्त्री० मुज-किन् । भोजने भोगे, चयागमो निष्कलस्तत्र भुक्तिः स्तोकापि यत्न नो' इति स्मृति: । [मुढे । भुक्तिप्रद पू० भुक्ति भोग भोजनं वा प्रददाति खल्पायासमच्यत्वात् । गुग्नत्र • भुज-मोटने क । रोगादिमा कुटिलीयते । भुज मोटने तु. प० स.० अनिट । भजति अभौक्षीत् । क मुग्नः । भुज भक्षणे या पालने पर० सक० रुधा० अनिट् । भुते ऽनम् अभासीत् । भूमि भुनक्ति पालयति । 'दिवं मरुत्वानिव भोच्हते म. ही मिति रघु: भुक्तः। भुज पु० स्त्री० भुज्यतेऽनेन भुज-धज क । काहौ, करे, त्रिकोण चतुष्कोणादिक्ष हस्यरेखा विशेषे लीलावत्यादौ प्रसिझे 'तथा यते तद्भुज को टिघात" इति लीलावती । भुजग पु० भज-वक्रण क भुजः कटिलीमवन् सन् गच्छति गम-ड । मर्षे, अश्लेपानक्षत्रे च । भुजगान्तक पु० ६ त० । गरुडे | मुजगनाशनादयोऽन्यत्र । मुजगाशन पु० भुजगान् अनाति अश-ल्यु । गरुडे, भुजगभक्षकाद - योऽप्यन । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy