SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८१२ । अबीमिलन त अभैलीत् । ["ति स्मृतिः । भिल्ल पु० भिल-लक । म्लेच्छजातिभेदे । ( भिल ) 'कैवर्त मेदभिल्ला भिल्लतक पु० भिल्लप्रियः तदुपजीव्यन्गत् तरुः । लोधे । भिल्लो स्त्रौ० मिल लक् गौ० डीष । लोधे । भिष रोगप्रतीकारे सौ० पर• सक० सेट । मे पति अमेषीत् । भिषकप्रिय पु० ६त० । गुडूच्याम् । भिषगभद्रा स्त्री० ६ब० । भद्रदन्तिकायाम् ।। भिषज् पु० भिषति चिकित्मते भिष-अजिक् । वैद्य रोगप्रतीकारेच | भिससटा स्त्री० भिरमामन टोकते ठीक-ड ८० । दग्धान्ने । ४ । मिनिटा मिस्मिटा भिमिटा भिमि का इत्यादयोऽप्य वार्थ । भिस्सा स्त्री० मिद् किप सो क ४० दस्य सः । अन् । भो भये जपर० अक० अनिट । बिभति अभैषीत् विभयामास बिभाय । : भौ भये अक० भरण सक० क्रमादि० वा पा०पर० अनिट । मीनाति भिनाति | अभप्रीत् । भी स्त्री० भी-सम्प० किप । भये । भीति स्त्री० मी-तिन् ] भये, कम्मे च । क्त भीतः । भययुक्त लि . । भीम लि. विभेत्यस्मात् भी-मक् । भयहेतौ । भयानकरसे, महादेबे, भीम ने, अस्तवेतसे च पु० । दुर्गायां स्त्री 'भीमा"देवीति वि ख्यातं तन्मे नाम भविष्यतीति चण्डी ।। भीमरथो स्त्री. 'सप्तसप्ततिमे बर्षे, सप्तमे मासि सप्तमी । रात्रिभीमर थी नामे त्यु नायां रात्रौ । भीमसेन पु० युधिष्ठिरानुजे मध्यमपाण्डवे, कर्पूरभेदे च । [स्थाम् । भौमैकादशी स्त्रो० भीमेनोपास्या एकादशी शाक • । माघ शुक्ल कादभीरु त्रि० भी-क्र+भयशोले । शतावर्या, कण्टकार्थ, शतपदिकायां छायायां योषिति च । स्वी• वा जङ । भययुक्तायां योषिति । • भोरुक पु० भी-क्र कन् । शृगाले । व्याघ्र । इलुभेदे च | भययु के त्रिका भीरुपची स्त्री० मीरूणि पत्त्राणि यस्याः । शतमूल्याम् । भीलु त्रि० भी नु भयशीले । कुकन् । तत्र मल्ल के पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy