SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ११ ] भिक्ष लोभे लाभायोक्तौ सक० याचने द्विक० क्लोशे अक० भ्वा० श्रात्म • मेट् । भिनते अभिक्षिष्ट । ० Acharya Shri Kailassagarsuri Gyanmandir भिक्षा स्त्री० भिन्न- | याच्ञायाम् | भिक्षाक लि० भित्र पाकन् । भिक्षाकारके । स्त्रियां ङीष् भिक्षाशिन् वि० भिचालब्खमनाति श्रश - णिनि । भिचालब्धोपजीविनि भिक्षु पु० भिच - उ । सन्यासिनि चतुर्थाश्रमे | भिक्षुक पु०स्त्रो० भिच-उकञ् | भिचोपजीविनि । भिण्ड पु०स्त्री॰ भग्य-ड ट० । कराकृतिरक्तवर्णपर्णे वर्तुलाकारवीजे पदे । खटाप् । भित्त न० भिद-क्त नि० तस्य न नः । खण्ड े | भित्ति स्त्री० भिद- क्तिन् । ग्टहादेः तत्व, पक्क्षत्रां च । कु ( देयाल ) | स्वार्थे कन् ! भिद किरणे, विशेषकरण े च रुधा उभ० सक० अनिट् भिनत्ति भिन्त े अभिदत् भैत्सीत् व्यभित्त । भिद अंशकरण भ्वा० पर०सक० सेट् इदित् । भिन्दति भिन्दोत् । भिदा स्वी० भिद - बङ् । विदारण, द्वैधीकरण, विशेषकर च । भिदुर पु० मिद-कुरच् । बज्न े । इरच् । भिदिरमप्यत्र न० लनटच े पु० | भिन्दिपाल पु० भिदि - विदारण इन् भिन्दिं भेदन' पालयति पाल व्य् । हस्तक्ष ेप्य नालिकास्त्रे, हस्तप्रमाण ेऽस्त्रे च । भिन्न पु० भिद-त । विदारिते, मिश्रिते, सङ्गते, अन्ये, मस्फुटिते च । भिन्नगाचिका स्वी० भिन्न' विदारितं गात्रमवयवो यस्याः । कर्कोव्याम् भिन्न परिकर्मन् न भिन्नस्य शंसहितस्य परिकर्म संस्कारविशेषः | शास्त्रोक्त सांशस्य गुणभागादिसंस्कारे । भिन्नभिन्नात्मन् पु० भिन्नप्रकार प्रकारे द्वित्वम् तादृश श्रात्मा यस्य । चणके ( छोला ) | [ ङीप् । पाषाणभेद के बच्चे ! भिन्नयोजनी स्त्री • भिन्न युज्यतेऽनया युज करणे ल्युट् । मिल भेदने वा चु० उ० पते तु पर०सक० सेट । भेलयति ते भिलति → For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy