________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८१० ]
·
भाविनी स्त्री० भाषः हृदयचेष्टाभेदोऽस्यस्या इनि । स्त्रीभदे, स्त्रीमात्रे च । भू-पिनि । भविष्यत्कालवर्त्तिनि त्रि० खियां ङीप् । भावुक न० भू— उकञ । मङ्गले, तद्दति वि० 'मुहरहो रसिकाभुवि भावुका” इति भागवतम् । [ न हखः । भाष वचने भ्वा० आत्म० द्दिक० सेट | भाषते श्रभाषिष्ट । चङि भाषा स्वी० भाषा | वाको, संस्कृतादिवाको च । श्रष्टादश भाषावार
विलासिनीभुजङ्गः” इति सा० १५० / व्यवहारे प्रतिज्ञास्त्र चकवाको 'यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इति स्मृतिः । [प्रथमेऽ ंशे | भाषापाद पु० क ० चतुष्पादव्यवहारे प्रतिज्ञास्तचके वाक्यरूपे भाषित न० भाष-भावे क्त । कथने । कमणि-क्त | कथिते लि० । “भाषितपुंस्का”दिति पाणिनिरुत्त्रम् ।
भाष्य न ० "स्वार्थो वर्णते यत्त्र पढ़ेंः खलानुसारिभिः | वपदानिच वर्ण्यन्त भाष्यं भाष्यविदो जना " इत्य ुक्त लक्षण सन्यभेदे । कथनीये लि० ।
सूत्रव्याख्या
भास दीप्तौ भ्वा० श्रात्म० अ० सेट | भासते मासिष्ट । चङि वा ह्रखः । श्रबीभसत् अवभासत् ।
भाग स्त्री० भास - सम्पदा० किम् । दीप्तौ, मयूखे इच्छायाञ्च ।
·
भास पु० भाव-घञ् अच् वा । दीप्तौ गोठ े, कुक्कुरे शुक्रे च | "यनार्थमददत् वस्तु मासः काकोऽथवा भवे ”दिति स्मृतिः ।
भासुर ति० भास - घुरच् । दीप्तिशीले, स्फटिके च । बीरे पु० ।
कुष्ठौषधे न० ।
मासुरपुष्पी स्त्री० भासुराणि पुष्पाण्यस्याः । वृश्चिकालौ (बिछाति) । भास्कर पु० भासं करोति भास् +क्ल - टच् कस्का० | सुर्यो, अग्नौ वीरे, प्रर्कटचे सिद्धान्त शिरोमणियन्यक्कृत्य गिड ते । स्वर्ण न० । भास्करप्रिय पु० त० | पद्मरागमणौ (चुनि) ।
भास्वर त्रि० भास-वरच् । दीप्तियुक्ते, सूर्ये, दिने, कर्कटच च पु कुछौषधे न० (कुड़) | [वीरे च । दीप्तिमति त्रि भास्वत् पु० भास् + अस्त्यर्थे मतुप् मय वः ।
सूर्य, ट
"
For Private And Personal Use Only