SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८०९] भार्गव पु० भगोरपत्यम् तगोत्वापत्य वा अण । शुक्राचार्य, परशुराम, धन्विनि, गजे च । तेन प्रोक्ता तेनाधीसा जाता वा अण । वेद प्रसिझे विद्याभेदे, पाव त्यां लक्ष्मयां दूर्वायां च स्त्री० डीप । ' भागों स्त्री० भर्गखे यभण । ( वामनहाटि ) वृक्षभेदे । ' भाय स्वो० भ-ण्यत् । विधिनोढायां स्त्रियाम् भरणीये त्रि.. भाल न० भा-लच । ललाट भुवोरूई भागे। भालदर्शन न० भाले दृश्यते कम्मणि ल्यु ट । सिन्दूरे । भा ननेत्र पु० भाले नेत्रमस्य । शिवे । भाललोचनादयोऽप्यन । भाल पु० भालसेवाको यस्य, भाले अङ्को यस वा | शाकभेदे, कर पत्तेऽस्त्रे ( करात् ) रोहितमत्स्ये, महापुरुषचिह्नयुक्त , पुरुष मदे, शिवे, कच्छ पे च | भाल (न)क पु० भन्म क-स्वार्थ अग्ण वा पाहुखः । जन्तुभे दे ___ भन्म के । ४० । माल कोऽप्यन । भाव पु. भावयति चिन्तयति पदार्थान् चुम-बच् । नायोलौ नाना पदार्थ चिन्तके पण्डिते । माययति ज्ञापयति हृदयगतम् भू-णिच् अच् । हृतावस्थावेदके मानमविकारे खेदकम्पादौ, व्यभिचारिभावे । भू-घज । माध्यरूपे सिहरूले वा क्रियारूपे धातोरणे, रागे अाशये च । [च लि। भावक पु. भाव-स्वार्थे कन् । मानमविकारे । पदार्थचिन्तके उत्पादके भावत्क पु० भवतोऽयं ठक् । भवत्मम्बन्धि नि । चिन्ताभेदे च भावन न० भू विच-ल्य । ( चालता ) फलभेदे, भावे ल्युट । युच् । चिन्तायाम्, अधिवासने, ध्याने, पालोचनायां, वैद्यकोको औषधसंस्कारभेदे स्त्री० । भावबोधक भावस्य रत्यादेवोधकः अनुमापकः । रत्याद्यनुमापके भ्रम नादिदेहचे धाविशेष', मुखरागादौ च । भावानुगा स्त्री. भावं पदार्थमाशयं वागच्छति गम-ड । __ छायायाम् अभिप्रायानुगन्तरि नि । भावित त्रि. भू-णि च । वासिते, प्राप्त, रान चिन्ति ते मिश्रिते च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy