SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८०८३ तस्था: मोचकस्य सूर्यतल्यपर्णत्वात्तथात्वम् । [त्यन्यत्र | भानुमत् पु० भानु: किरणोऽस्यस्य मतम् । सूर्थे । भानुमालीभानुमती स्त्री० विक्रमादित्यपते: पत्न्याम् । भाम क्रोधे भ्वा० श्रात्म० अक० सेट । भामते, अभामिष्ट । भाम पु• भाम-घज । क्रोधे, दीप्तौ च । कर्तरि अच् । सूर्य । कोपवत्या स्त्रियां स्त्री० टाप् । .. भामिनी स्त्री० भाम-णिनि | कोपशीलायां स्त्रियां, स्त्रीमात्र च । भार पु. भ-घा । गुरुत्व परिमाणे, तहति द्रव्ये विंशतितलापरि माणे ( अटसहस्रतोलकपरिमाण ) च पु० । भारत न० भरतान् भरतश्यानधिकृत्य कृतोपन्थ: अण भारः वेदादि शास्त्रेभ्योऽपि सारांश अस्त्यस्य त वा । वेदव्यासप्रणीते लक्षश्लोकात्म के अन्धभेदे | भरतेन चिङ्गितं, तस्वदं वा अण.। 'हिमाई दक्षिण वर्ष भरताय ददौ पिता। तस्माच भारतं वर्ष"मित्य को जबवीपान्तर्गते वर्षभेदे । भरतस्य गोलापत्यम् अण । भरतपस्य वंश्य । भरतेन मुनिमा प्रोक्तमण । भरतमनिलते नाटकशास्त्रादौ न० । सदधीयते पुनरण । नट, अग्नौ च | भारती स्त्री. भू-अतच स्वार्थ. प्रज्ञाद्यण । वाक्ये तदधिदेवताया सरस्वत्या, पक्षिभेदे, 'भारती संस्कृतप्रायो बाग्व्यापारो नराश्रय' इति सा. ६५० अलङ्कारोक्त वृत्तिभेदे च । भारद्वाज पु० भरद्वाजस गोलापत्यम् अण । गोत्रप्रवर्त के मुनि ते, द्रोणाचार्थे, अगस्त्य मुनौ, व्याघ्राट विहगे, वृहसतिएन च । वनकार्पास्या स्त्री० डीप । पु० । भाबीजोत्यम्यान । भारयष्टि स्त्री० भारस्य वहमार्था यष्टि: शाम भारवहनदण्डे (वांक) भारवाह(ह) पु. भार वहति अण, वि वा । भारवाहिनि । ण्वुल भारवाहकोऽन्यत्र ।। भारवि पु० किरातार्जुनीयकाव्यकारके कविभेदे । भारतक्ष पु० भारीभूतो वृक्षः । काक्षीनामगन्धद्रव्ये । भारिक पु० भारं व हति भार-ठक् । भारवाहके । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy