SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८०७ ) भाज्य वि. भाज्यते विभज्यते भाज-कर्मणि यत् । विभजनी 'भाज्यो हरः शुध्यति यद्गुप: स्यादिति लीलावती । भाटक न. भट-पोषणे । परग्टहयानादेरुपमोगार्थ तत् स्वामिने दीयमाने धने | ( भाडा ) भाण पु० भण-धज । 'भाण: स्याइ चरित" इत्याद्य कलच्छणे दृश्य काव्यभेदे साहि० ६५० । भाण्ड न. भा-अण्डच, अण-ड-खा अण् वा । पात्र, तैलाधारे भाजने, ( भाड़ ) ग्टहभेदे, ( भाडार ) 'ब्रह्माण्डभाण्डीदरे' ति वीरचरितम् । वणिजां मलधने, अश्वभप्रायां, नदीकूल इयमध्ये पाले च । गर्दभाण्ड पु० । भण्डस्य भावः अण् । भण्ड चरि त्रे न० ( भाडामि ) । भाण्डारिन् पु० भाण्डमच्छति ऋ-णिनि | ( भाण्डारी ) । अनादि द्रव्यग्ट हेप कृताधिकारे । भाण्डि पाह पु० भाण्डि चुराद्याधारं ( भाड़ि ) वहति अम् । नापि ते । भाण्डि+ अस्त्यर्थे लच् । माण्डिलोऽप्यन्त्र ।। भाण्डोर पु० भण्ड-ईरच ४० । वटवृक्ष, वृन्दाबनस्थे वटवनभेदे च | भाति स्त्री० भा-तिन् । शोभायाम् । भाद्र पु० भद्राभिर्य का पौर्णमासी भाद्रो मा य म न मामे । अग चैत्रादितः पष्ठ चान्द्र मासे । तन्मासीयपौर्णमास्यां स्त्री० डीम् । भदेव स्वार्थ अण् । पूर्वोत्तरभाद्रपदाख्यनक्षले न० । 'भद्रहये सागरे” इति ज्योतिषम् । भाद्रपदा स्त्री० ब०३० । भद्रस्येदं यण भाद्र भाद्रमिय पदमासाम् । अश्वि न्यवधिके पञ्च वंशप्रशियोर्न हा त्रयोः । तद्युना पौण मासी अगा डीप । भाद्रमासस्य पौर्णमास्याम् साऽत्र मासे प्रण । चान्द्र भाद्रे मासि । [पुत्र। भाद्रमातुर पु० भद्रायाः सत्या: मातुः अपत्यम् अण डरच । मतीभानु पु० भा-नु । स्वर्थ, अपक्ष, किरण, प्रभौ, राजनि च । भानुफला स्त्री० भानुरिव दीप्तिमत् फलं प्रतवी यथाः । कदल्याम् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy