________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[=4]
भाग पु० भज भावे छञ् । भजने । कर्मणि घञ् । श्रंशे दृष्टवस्तुनो
ऽङ्खे', एकदेश े, भाग्ये, 'त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते इति ज्योतिषोक्त राशेः त्रिशांशके च |
भागधेय न० भाग+खार्थे धेय अभिधानात् नपुंनकत्वम् ।
भाग्य । भागेन धीयतेऽसौ धा यत् | राजदेये करे | भागो धीयते उम्म वा सम्प्रदाने यत् । दायादे सपिण्ड
و
Acharya Shri Kailassagarsuri Gyanmandir
वोप
भागवत त्रि०भ गवतः भगवत्या वा इदम् सोऽस्यदेवता वा यण् भगवत: भगवत्या वा भक्त े, तत्सम्वन्धिनि च 'भग्ना: कृषेर्भागवता भवन्तीत्य जट: तयोः सम्बन्धिगुणवर्णने पुरा उपरा च न० 'यैर्न भागवतं पुराणमि” त पुराणम् तल कस्य पुराणत्व कस्य पुराणत्वं तदुगचस्पत्ये विस्तरेण निरूपयिष्यते । [ दानादौ । भागशस् अव्य० भागं मागं ददातीत्याद्यर्थे शसि | भागहर ति० भागमंशं हरति अधिकारित्वन गृह्णाति
For Private And Personal Use Only
ܪ
ग्राहिण |
भागहार पु० भज्यते इति भागोविभाज्यस्तख हारो हरणम् । हृघञ । ब्रङ्कशास्त्रोक्त भाज्यस्य विभाग कर ।
-
।
ל
एक क्रभागस्य
हृच् ।
ज-त्रिनुस् । 'शविशिष्ट ।
[ खो० ङोम् ।
भागिन् त्रि० भज-1 भागिनेय ५० भगिन्या अपत्यम् ढक् । सस्सृतं । तत्कन्यायां । भागीरथी स्त्री० भगीरथेन निरृत्ता आणी तत् म्बम्विनी वा अणु । गङ्गायाम् । ‘भागीरथी निर्भरशोकरा. "मति कु० । भागुरि पु० स्मृतिव्याकरणादिकर्त्तरि मुनिभेदे ।
भाग्य न० भज यत् कुत्वम् । शुभाशुभसूचके कमणि । जनमस्य यत् । भागवति त्रिः ।
[ भाजत् त ।
भाङ्गौन न० भङ्गायाः विजयायाः भवनं क्षेत्र खत्र भङ्गाभवनयोग्य क्षेत्र । यञ । भाङ्गयमप्यत्र । भाज पृथक्कर, काद० तु ० उभ० सक० सेट् | भाजयति ते यबभाजन न० भाज्यतेऽनेन भाज- ल्युट् । पात्र, ग्राधारे, योग्य च । भाजी स्वी० भाज- कवित्र नि० ङीप् । मृष्टव्यङ्कनमेदे ।
भागः प्रयो
( भाङ )