SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [=4] भाग पु० भज भावे छञ् । भजने । कर्मणि घञ् । श्रंशे दृष्टवस्तुनो ऽङ्खे', एकदेश े, भाग्ये, 'त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते इति ज्योतिषोक्त राशेः त्रिशांशके च | भागधेय न० भाग+खार्थे धेय अभिधानात् नपुंनकत्वम् । भाग्य । भागेन धीयतेऽसौ धा यत् | राजदेये करे | भागो धीयते उम्म वा सम्प्रदाने यत् । दायादे सपिण्ड و Acharya Shri Kailassagarsuri Gyanmandir वोप भागवत त्रि०भ गवतः भगवत्या वा इदम् सोऽस्यदेवता वा यण् भगवत: भगवत्या वा भक्त े, तत्सम्वन्धिनि च 'भग्ना: कृषेर्भागवता भवन्तीत्य जट: तयोः सम्बन्धिगुणवर्णने पुरा उपरा च न० 'यैर्न भागवतं पुराणमि” त पुराणम् तल कस्य पुराणत्व कस्य पुराणत्वं तदुगचस्पत्ये विस्तरेण निरूपयिष्यते । [ दानादौ । भागशस् अव्य० भागं मागं ददातीत्याद्यर्थे शसि | भागहर ति० भागमंशं हरति अधिकारित्वन गृह्णाति For Private And Personal Use Only ܪ ग्राहिण | भागहार पु० भज्यते इति भागोविभाज्यस्तख हारो हरणम् । हृघञ । ब्रङ्कशास्त्रोक्त भाज्यस्य विभाग कर । - । ל एक क्रभागस्य हृच् । ज-त्रिनुस् । 'शविशिष्ट । [ खो० ङोम् । भागिन् त्रि० भज-1 भागिनेय ५० भगिन्या अपत्यम् ढक् । सस्सृतं । तत्कन्यायां । भागीरथी स्त्री० भगीरथेन निरृत्ता आणी तत् म्बम्विनी वा अणु । गङ्गायाम् । ‘भागीरथी निर्भरशोकरा. "मति कु० । भागुरि पु० स्मृतिव्याकरणादिकर्त्तरि मुनिभेदे । भाग्य न० भज यत् कुत्वम् । शुभाशुभसूचके कमणि । जनमस्य यत् । भागवति त्रिः । [ भाजत् त । भाङ्गौन न० भङ्गायाः विजयायाः भवनं क्षेत्र खत्र भङ्गाभवनयोग्य क्षेत्र । यञ । भाङ्गयमप्यत्र । भाज पृथक्कर, काद० तु ० उभ० सक० सेट् | भाजयति ते यबभाजन न० भाज्यतेऽनेन भाज- ल्युट् । पात्र, ग्राधारे, योग्य च । भाजी स्वी० भाज- कवित्र नि० ङीप् । मृष्टव्यङ्कनमेदे । भागः प्रयो ( भाङ )
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy