________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८०५ ]
नम् च "अव्या पोभविष्यन्त्या" इति रघुः । तलोप पजे क्ली. वता | उत्तरपदस्थः त्रि० । “यङ्गविष्यो विनश्यतीति पञ्च
तन्त्रम् । भविष्यमधिकृत्य कृते पुराणभेदे न। भय वि० भू-कर्त्तरि नि० यत् । भाविनि अवश्यमव्योवनवग्रहापति
नैषधं (चालत') फल भेदे मङ्गले च न । शुभे, सत्ये योग्य च
न० तद्दति त्रि | कर्मरङ्गे, गजपिप्पल्यां च स्त्री० । भष कुक्कुर यद भ्वा० पर० स० सेट । भषति अभीत-भाषीत् । भषक पु० भषः कुन् । कुक्करे ।
[अमसीत् । मस दीप्तौ अक० भीं सक०० पर० सेट् । बभस्ति । अभासीत्भस्त्रा स्वी० भस-वन् ! चम्म प्रसेविकायाम् अग्निसन्ध्,क्षणे चर्मनि
र्मिते यन्त्रभेदे । ( यांना ) गौ० डीम् । अत्र व | खार्थ कन्
टाप् न इत्त्वम् । भस्त्रकाप्यत्र व । भस्मक न० भस्म करोति क-ड । ( भस्म कीटे ) बहुभोजनकारके
रोगभेदे । भस्मेव इवार्थ कन् । कलधौते रूप्ये, बिड़ङ्ग च । भस्म गन्धा स्त्री० भस्मन इव गन्धोऽस्याः । रेणुकाख्यगन्धद्रव्य । स्वार्थे कन् यत इत्त्वम् । तत्वैव ।
[ गन्धद्रव्य । भस्मगन्धिनी स्त्री० भन्मन दूव गन्धोऽस्यस्था इनि । रेणुकाख्थे । भस्मगर्भ ५० भस्म गर्ने यस्याः। तिनिशवछे, कपिलशिंशपायां च ।
रेणुकाव्यगन्धद्रव्ये स्त्री० टाप् ।। भस्मन् न० भस-मनिन् । ( छार ) दग्धगोमयादिविकारे । भस्मरोहा स्त्री० भस्मनि रोहते रुह-अच् | दग्धिकायाम् । भस्मसात् अव्य० भन्म कामधन सम्पन्न करोति भस्मन् +माति ।
साकल्य न मसरूपकरण । भा दीप्तौ श्रदा० पर. छाक० अनिट । भाति अमासीत् । भा स्त्री० भा-काङ् । टाम् । दीप्तौ ।। भात त्रि० भक्तेः गौणीत रागतः श्रण । औपचारिक गौणीत्त्या
बोधितेऽर्थे । भक्तवावस्येदम् आग | अन्नसम्बन्धिनि वि० ।
For Private And Personal Use Only