________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८.४]
भल्ल पु० भन्ल-अच् । मन के । अस्वभेदे पु० म० । स्वार्थ कन भल्ल के
पु० । वा गौरा० डीघ तलव | स्वार्थ कन् । भल्ल काप्यत्र । मनपुच्छी स्त्री. मल्लस्य पुच्छमिव पुष्पमस्याः डीम् । (गोरक्षतण्डु ला) ... क्ष पभेदे । भल्लात पु. भल्ल भल्लास्वमिवातति सर्शिनम् अत-अच। (भेला)
वृक्षभेदे स्वार्थ कन् । अलव । गौ० डीघ । भल्लातक्यप्यत्र । भल्ल (ल्लू क पु० भल्ल-उ(अ) क । (भाल क) जन्तुभेदे ।। भव पु० भ-भावे अप । जन्मनि, सत्तायाम, प्राप्तौ च । भवत्यस्मात्
अपादाने अम् । जलमति धरे महादेवे, जलस्य पृथिवी हेतुत्व न तद्रूपस्य शिवस्य जन्म हेतुतम् । प्राधारे छप । संसारे ।
कर्त्तरि अच् । भव्य, (चालता) क्ष, मङ्गले च । भवत् त्रि. भा-डवतु । युष्मदर्थे, सर्वमामता चास्य | भवान् भवत्याः
पुनः भवत् पुनः । भू-शट । वर्तमानकालार्थे भवन कर्तरि च
भयन् स्त्रियामुभयात्र डीम् शत्रतस्य नुम् । भवदीय त्रि. भवतस्तवायम् छ पदत्वम् जशभावः । त्वत्मबन्धिनि । भवन न• भू-आधारे ल्युट । ग्टहे। भावे ल्यु द भावे, जन्मनि,
सत्तायाञ्च । भवाहग(श क्ष नि. भयतस्त वेव दर्शनमस्य भवत् +श-किप ढन्, कस वा भयत्त ल्ये जने।
[दुीयाम् । भवानी स्त्री० भवस्य पत्नी भव+डोप प्रानुक् च शिवभार्यायाम भवाभीष्ट पु० भयस्य महादेवस्वाभीष्टः अभि+प्र-क्त: । गुग्गुलौ । भविक न. भवाय हितम् टन् | कुशले | अर्थ आद्यच् । तहति वि० । भवितव्य नभ-भविष्यति कर्तरि च नि० तव्यत् । अवम्य भय ___“भवितव्य भवत्यय यधेिर्मनसि स्थितमि”ति | भवितव्यता स्त्री• भवितव्यस्य भावः तल | अवश्यम्भावे, भाग्य च । भविष्णु त्रि. भू-दूष्णुच् । भवनशीले । भविष्य (त्) पु. भ-लुटः सति शट-स्य ट च ४० वा तलोपः।
भाविनि काले । तत्कालवर्तिनि पदार्थ लि । खियाम् डीप
For Private And Personal Use Only