SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८८ ] भक्तामण्ड पु०न० त० । भक्तस्य निसावे (भाड) । भक्ति स्त्री० भज-क्लिन् । सेपायाम् अाराधनायां तदेकाचित्तवृत्तिभेदे, विभागे, गोण्यां वृत्तौ, उपचारे, अवयवे, मायाम, श्रद्धायाम्, रचनाया, "भयति विरलभक्ति"रिति रघुः । भक्तियोग पु० भक्तिरेव योगः एकाग्रचित्तत्तिभेदः । तदेकाग्रचित्ततारूपे योगे। - [रतिभेदे । भक्तिरस पु. भक्तिरेव रस अाम्हाद्य । भक्तिरूपे ध्येयानुभवात्म के भक्ष अदने चु० उभ सक० सेट् । भक्षयात ते अवमन्चर-त वादित्य मपीत्य के भक्षति अभक्षीत् । [जीविनि आपूपिके | भक्ष्यकार पु०लि. मच्यौं करोति -अण् । भच्यपिष्टकादिविक्रयोपभक्ष्यपत्र स्त्री० मध्य पलं यस्याः । ताम्ब ल्याम् । भल्यालाबू स्त्री० कर्म० । राजालाब्वाम् । भग पु०न० भज-ध । सूर्य, अणिमाद्यष्टविधैश्वर्थ, वीर्य, यक्ष, त्रियां, जाने, वैराग्य , योनो, इच्छायाम् माहात्मे, यत्न, धर्मे, मोशे, सौभाग्य , कान्तौ चन्द्र च । ज्योतिषोक्त योनिनक्षत्रदैवते पूर्वफल् गुनीनच गुह्यसुष्कयोर्मध्यस्थाने च पु० । भगदत्त पु० महाभारतप्रसिद्ध कामरूपदेशाधिपे टपभेदे । भगन्दर पु० मग गुहामकमध्यस्थान दारयति ह.खरा मुम् च । खनामख्याते रोगभेदे । भगवत् वि. भग "ऐश्वर्थ य समयस्थ, वीर्य स्य, यशसः, श्रियः ज्ञानवैराग्ययोश्चैव परमां भग इतीङ्गनेत्यु तम् ऐश्वर्यादि अस्यस्य मतम् मय वः । ऐश्वर्यादियुक्ने परमेश्वरे, दुर्गायां स्त्री० डीम् । "भगवत्या हत सर्वमि"ति चण्डी । भगाङ्कुर पु० भगे गुह्यस्थानेऽङ्ग र इव । अर्थोरोगे । भगिनी सो• भगौं यत्नः पित्रादितो द्रव्यादानेऽत्यस्खाः इनि । सोद रायाम् खसरि । भगीरथ पु० सूर्यवंश्य दिलीपराजपुले न्टमभदे । येन गङ्गाभूमि तलमवतारिता । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy