SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८ ] भग्न स्त्रि० भन्जय । पराजिते, खण्डिते च भग्नं “ शम्भु धनुर्षु - रुपहतमि”ति नाटकम् । i भग्नप्रक्रम पु० भग्नः प्रक्रमो यत्र । कालङ्कारोक्ने काव्यदोषभेदें । भङ्ख पु० भन्ज+षञ् । पराजये, खण्ड े, भेदे, तरङ्ग े, कौटिल्य, भये, पत्ररचनाभेदे, गमने, जलनिर्गमे च । मातुल्याम्, ये वित्तायां (तेउडी) विजयाञ्च (भाङ) स्त्री० । " (ङ्गो) स्वी० भन्ज इत् पृ० कुत्वम् बाङीम् । विच्छ ेदे, कौटिल्ये विन्यास, कल्लोळे, भेदे, व्याजे च । शणाख्य " भङ्गुर त्रि० भन्ज - घुरच् । कुटिले, स्वयं भञ्जनशीले नदीनां व च । प्रियङ्गौ, व्यतिविषायाम् च ( आतच ) स्त्री० । भङ्ग न० भङ्गानां भवन क्षेत्र यत् भङ्गाभवनयोग्य चले । भज भागे सेवायाञ्च भ्वा० उभ० सक० अनिट् । भजति ते अभाक्षीत् । भेजतुः भेजे । भज पाके दाने च चु० उभ० सक्र० सेट् । भाजयति ते बीभजत्-त । भज दीप्तौ चु० उभ० काक० सेट् इदित् । भञ्जयति - ते काबभञ्जत्-त । भजमान त्रि० भज - शानच् । न्यायागतद्रव्यादौ, विभाजके, सेवकेच भट पोषण स्वा०पर०सक • सेड् भटति | अभाटीत्-अभटोत् । भाषणेऽयं घटा । णिचि भटयति । भट पु० भट-च्छाच् | योरि, "ब्रटचातरोतरी”ति नैषधम् । बोरे, लच्छभेदे, नोचभेदे, रात्रिचरे च । इन्द्रवारुण्यां (राखाल - शशा) स्त्री० । भटित्र न० भट - इल । लपके मांसादी (काara) | भट्ट पु० भट - सन् | स्तुतिपाठवृत्तिमति ( भाट) जातिभेदे स्वामित्व े, वेदाभिने पण्डिते च । 1 भट्टार पु० भट्ट खामित्वम्टच्छति - ण् । पूजेत्र | संज्ञायां कन् । सृ भट्टारक पु० भट भाषणे किम् तृ णिच् एव ल् कर्म० । नाथोक्तौ न्टपे भट्टिनी वी० भट्ट स्वामित्वमस्यास्ति इनि ङीप् । विप्रभार्थ्यायाम्, नायोक्तौ यताभिषेकायां रामः स्त्रियां च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy