SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७६७ ] इति मनूक्त राज्ञां धर्मभेदे पु० । माटभेदे स्त्री० डीम् । ब्रा (ब्राह्मी नारायणी तथेति तन्त्रम् । बात्रा) ह्मण पु० ब्र(ब्रह्म वेद राज परचैतन्य वा वेत्त्यधीते वा अगा ब (ब्रह्मणो जाताविति न टिलोपः । ब्रह्मणो सुखजातत्वात् ब्रह्मपोऽपत्यम् अण् तेन न टिलोपः । विप्रे जातिभेदे । एक्कायां स्त्री० । 'ब(ब्रह्म जानाति ब्राह्मण' इत्य के परब (व) हान वि० । स्त्रियां डीप तत्पत्न्यां स्त्री० डीम् । बा(ब्रह्म गब्रुव पु० बा(बा) ह्मण जातिमात्रेणात्मानौं ब्रूते । 'विप्र संस्कारयुक्तोऽपि नित्य सन्धधादिकञ्च यः । नैमित्तिक च नो कुर्थात् ब्रा(ब) मणब्रुव उच्यते' इत्युक्त कदाचारवति विप्रे । ब्रा( )ह्मण यष्टि स्त्री० ६.। वा डोप (वामनहाटी) यक्षभेदे खार्थे कन् । अत्र व विप्रदण्ड च । ब्राह्मणधर्म विप्रत्व च । बा(ब्राह्मण्य न० बा(बा)ह्मणानां समूहः भावो वा ष्यञ् विप्रसमहे । बा(ब्राह्ममुहूर्त पु० ब(ब) ह्या देवतास्य अण् टिलोपः कर्म० । अरु णोदयात् प्रोगवर्तिनि 'रालश्च पश्चिमे यामे मुहर्तों ब्रा(बा)मा उच्यते' इत्युक्त दण्डहयात्मके काले । ब्रा ब्राह्मीकन्द पु० ईत०। ब्रा(बा)या दूब कन्दो यस्य । बाराहीकन्द । अवोचत । व्र कथने अदा० उम० दिक० सेट् । बबीति-अाह बूते । अवोचत् भ न० भा-क । नक्षत्र, मेघादिराशी, यहे च । शुक्राचार्ये पु० । भण-ड । भमरे, भान्तौ । छन्दोमन्थोक्त अादिगुरुके अन्यो पान्त्यलधयुक्त वर्णविके च पु० । भक्त पु० न० भज-त । अन्न ग्रोदने । भक्तियुक्त तदात्मके, विभको च वि० । भक्तदास पु० भक्त न अन्नमात्र लाभेन दासः अङ्गीकतदासभावः । पञ्च दशदासान्तर्गते दासभेदे । 'नक्तदासञ्च विजय" इति कृति।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy