SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८६) गुरुनिकटे कार्थे विनयालौ, स्वरविशेषार्थनापनाय कृतमङ्कोचे पाणि हये च । ब्रह्माणी पु० (ब) ह्याणम् श्रानयति जीवयति यन-णिच-असा पूर्व । गत्वम् । ब्रह्मशक्ती "हंसयत विमानेस्था साक्षसूत्रकमण्डलः । यायाता (ब)ह्मणः शक्तिः ब (व)ह्माणी साभिधीयते” इति चण्डी । “ब्रह्माणी ब्र(ब)मजननादि"ति पुराणस् । ब्रह्मशब्दात् डीए अातङ् चेति त्वपाणिनीयम् | ब(ब्रह्माण्ड न० ६त० । “तदण्डमभवङ्घम सहस्रांशुसमप्रमम् । तस्मिन् यज्ञ स्वयं ब(ब)मा सर्वलोकपितामहः” इनि मनून ब(व)ह्मण उत्पादके अण्डाकारे भुयन कोषे "ब्र(ब) ह्माण्डमाण्डोदरमाम्यपिडितचण्डि मेति वीरचरितम् । तत् प्रमाणस्वरूपादिकं तु वाच स्पत्य वच्यते । ब्र(ब्रह्मावर्त पु. “सरखतीदृशदत्योर्देव नद्योर्यदन्तरम् । त देव निर्मितं देश ब्र(ब)मावर्त्त प्रचक्षते” इति मनक देशभेदे । ब्र(व) हासन न० ब (ब) ह्माणोध्यानार्थमासनम् । ईश्वरध्यान, यासने स्वस्तिकपद्मासनादौ । (ब)ही स्त्री० ब्रह्मण इयम् अण् टिलोप: डीप ट. न । (वामनहाटी) शाकभेदे । ब(त्र)ह्मौत न० मेधास्वरवलादिकारके एतभेदे विस्तरो वाच सत्य । (व्रह्मोपनेट पु० ब (व) झाणं विप्रमुपनयते ततदण्ड हेतुत्वात् उप नी-टच । पलाशयक्ष विप्रस्य पालाशो दण्ड” इति स्मतिः । जा(वा)झ न • ब्रह्मण दूदम्, तेन प्रोक्तम् वा अए टिलोपः । लागष्ट मले तीर्थे, तेन हि तीर्थेन विजाचमन विहितमिति तस्य तत्सम्बधित्वम् “प्राग्वा ब्रा(वा)हो ण तीर्थेन हिजो नित्यसपस्पृशे”दित स्मृतिः। ब्र(ब)ह्मणोक्त अष्टादशपुराणान्तर्गते पुरणभेदे च । विवाहभेदे, पारदे च पु० । सरस्वत्या, मोमलतायां, ब्राह्मीशाके (कामनहाटी) शाकभेदे च स्वी० "ग्रामत्तानां गुरुकुलात् विप्राणां पुजको भवेत् । टपाणाम यो झप त्रा(प्रा)मो धर्मो विधीयते For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy