________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७८५
भाव) ह्मवादिन् पु० ब्र ब्राह्म वेद वदति पठति गिनि । वेदपाठ के
ब्र(ब्रह्म शुद्ध चैतन्य सर्वात्मकतया वदति वेत्ति वा वेदान्त प्रतिपाद्य
सर्वात्मक ब(ब)मन शुद्धचैतन्य वदति बोधयति ब्र(वा बोधके शाम अ(ब) ह्मविद्या स्त्री० ईत० शुद्धचैतन्यात्मकस्य ब्रह्मणोऽभेदेन जाने । नाब हावि(बिन्द पु० ब (ब) मणि वेदपाठकाले (त्रि) विन्दुः । वे टा.
ध्य वन काले निःसृत जल(वि) बिन्दौ । हमवैवर्त न. अष्टादशमहापुराणमध्ये अष्टादशम हर संख्य
पुराणभेदे । वह्मशल्य पु० ब(व)मा व स्वक्ष्मं शल्य कण्टकानं यस्य । (कावन्ना।
वृदभेदे । अ व्र) हा मंहिता स्त्री. वैषणवाचार सिद्धान्त अध्याय शतात्मके ग्रन्थसे दे । मह्मनाज्य न८ सह युन क्ति युज-किप भयुक् तस्य भावः सायुज्त्र
त० ब्र(क)ह्मभावे। मान: ममू पु० न(व्र) माणं कृतवान् स्तू-कप । चतुळहात्म कस्य विधागो
मति मे दे अनिरुद्दे, तस्यावतारभेदे उचापतो च । बाव)हा तू व न० ब्र(ब) मणि वेदग्रहण काले उचित सूत्रम् । यज्ञोप
दोते, ब्रह्मप्रतिपादके शारोर कस्तूत च । ब्रह्महत्या स्त्री० हन-क्यए त० । विप्रइनने । बब)महन् त्रि० ब्र(ब) ह्माणं हतवान् हन-किम् । विप्रहत्याकारिधि ।
"म(ब)महा न भवत्यन्यो ब्र(ब्रह्महा घलीपतिः | यस्तम्या मा.. हितोगर्भः स तेन बा(ब्राह्मणो हत" इत्यधलीप तो, "तोत्पनतजिहासु जीनोतिष्ठाङ्गलिध्वनिः । गुरोरपि च कर्तव्य - मन्यथा “ब्रह्महा” मोदित्यादिस्मृत्य नातिदेशिकब्र (वय हत्या
पापयत च पु० ब(बमहत न० ब (६) ह्मग्ये विप्राय अतिथये इत दत्तम् । नित्य
ग्टहस्थ कर्तव्यपञ्चयज्ञान्तर्गतेऽतिथि पूजनरूपे यज्ञभेदे । अत्रि झाञ्जलि पु० ब(ब) हारणे वेदपाठाय अञ्जलि: गुरौ विनयाञ्जलि:,
स्वद विशेषतापनार्थ वा अञ्जलिः संकुचितपाणि: । वेदपाठा
For Private And Personal Use Only