SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८४ ] मात्र)ह्मपवित्र पु० ब्रह्मव वेदोककर्मणि वा पवित: । कुशे । बाव)झपादय पु० ब्र(व्रह्मण: प्रियः वैदिककर्मयोग्य त्वात् विप्रन) ह्मचारिधार्य दण्डार्थलाहा | पलाशयः । अव्रह्मपुत्र पु० ब व्र)ह्मण पुत्वव कपिलवर्णत्वात् । विषमे दे, लत्तर देश प्रसिद्ध नदभेदे, चबभेदे च । सरस्वत्या नद्या स्त्री० । तस्याः पितामहजातत्व पुराण पमिद्धम् । ब्र(ब्रह्मपुरी स्त्री० त० ब्रह्मोपासनास्थाने हृदये, तदाधारस्थाने सत्यलोके, काश्याञ्च । ब्र(ब्रह्मबन्ध पु० ब्र(ब) मा विप्रो बन्ध, रुत्पादको यस्य । विप्राचार. रहित निन्द्यकर्म कारिणि जात्या विन, विपतुल्य भट्टादौ च । त्र ब्रह्ममय न० ब्रह्मणो भावः भू क्यप् । 'ब (ब)मभावे तत्मायुज्ये च । त्र(ब्रह्मयज्ञ पु० ब्र(व)मनिमित्त कस्त दध्ययनतदध्यापनानिमित्त को यज्ञः ! वेदाध्ययनाध्यापनादौ। [ क्ष। ब(व्र हायष्टि स्त्री० ब्र(ब्रह्मणो यतिरिवालम्बनत्वात् (वामनहा टि) ब्रिाह्मरन्ध न हत. उत्तमाङ्गस्थिते ब्रह्म प्राप्ति के छिद्रस्थाने । नच्छिद्रेण निष्क्रमण हि जीवस्य ब्र(ब्रह्मप्राप्तिः श्रूयते न ब्रह्मराक्षस पु० ब्र(ब्रह्मा विप्रोऽपि कुकर्मभिः राइस: । राक्षस - रूपतां प्राप्त भतभेदे "अपहृत्य च विपखं भवति ब्र(व)ह्मराक्ष" इति मनुः । जाब) मर्षि पु० ब्र(नामा विप्रः चतुर्मुखतुल्यो वा ऋषिः वेदस्य स्मर्ता। ___वटरमार्ट घु वशिष्ठादि ऋषिषु । बाव झघिदेश पु०६त.। कुरुक्षेत्रञ्च मत्स्य च पाञ्चालाः परमेनकः । एप नवहाचि देशो वै" इति मनन , कस्लोवादिदेश चतुष्टये । त्र (नमलोक पु. ६त। ब्रह्माधिष्ठाने भन ने सत्यलोके तरीय (ब्रह्म स्वरू च । बाबावर्चस न० (ब) महापा वेदाध्याय नेन तदनुष्टानेन च तं वच: तेजः अचममा । वेदाध्ययनजन्य तेजमि वनवर्च म काम कठ्यादिप्रस्य मनु" इति मनुः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy