________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ७८.३ ]
ब(ब्रोज्ञ ति० ब (ब)ह्म वेदं, तरीय शुद्धचैतन्य' वा जानाति वेत्ति
बन हा एय न०
ज्ञा-क | वेदो, तुरीयशुवचेतन्यज्ञ े च । [विस्तरो वाचस्पत्व 1 ब्रह्मज्ञान न० ६०० | त्रिगुणावच्छिद्यातीततरीयशुद्धचैतन्य विषयज्ञाने (ब) ह्मणे वेदाय प्रभवति शुद्धचेतन्यज्ञानाय वा साधु बत्रि)ह्मणोहितो वा यत् । विप्रवेक्षणकर्त्तरि विष्णौ, "नमो ब्रह्मण्यदेाते” ति विष्णुत्राममन्त्रः । चिधर्मे ब्रव्रह्मदारुवृत े च (ब्रह्मतोर्थ न० ६० । पुष्करतीर्थे, पुष्करसूखे च । व्रज)ह्मत्व न० ब्र(प्र)ह्मणो भावः त्व । ऋत्विग्विशेषख ब्र (त्र) ह्मणो गुद्दतुरीयव (व) भावे च ।
धन
(ब्रह्मदण्ड
विपते अभिशापरूपे दण्डने ब (ञ) दण्डहा चेति स्मृतिः । विप्रस्य यदौ च ।
सी. (ब) यो द
,
ग्रन्यनमख्याः यमाज्याम् । वाखाय पु () () वा वेदाध्ययन समाप्तौ विमाय वा राजा दीयते दा कर्मणि घञ् । समावृत्तविप्राय देये वने "ब्र (व्र) - झदायागतां भूमि हरेयुर्ब्रा (ब्राह्मणीसुता” दूति स्मृतिः । बब्रह्मदारु पु० ब्र(ब्रह्मणो विप्रस्य हितः दारुः श्रश्वल्लाकारे
Acharya Shri Kailassagarsuri Gyanmandir
दे ।
ब्रह्मन् न० छह-मनिस् ट हेर्गोऽख ेति नकाराकारे रवम् । वेदे, तपसि, सत्य े, तत्त्वे, यथायें, तुरीये सर्व गुणातीते विशुद्धे चित्खरूपे च । हिरण्यगर्भे विप्रे ऋत्विग्विशेषे च पु० 1 उज्ज्वलदत्त ेन दन्तोष्ठप्रादित्वमेव साधितम् मेदिनीकरेण श्रोव्यादिवटेन कीर्त्तनातथात्वमपि किन्तु तन्मूलं मृग्यम् ।
ब्रह्मनाल न० काश्यां मणिकर्णिकामभीपस्थे तीर्थभेदे |
निर्वाण न० (ब्रह्मणि निर्वाणं निर्ऋतिः । ब (ब) सभावला मकला नर्धनिवृत्ति परमानन्दे ।
पर्णी स्त्री० () व विस्तीं मूलादारम्य स्थितानि - न्यस्याः ङीप् | ष्टश्निपर्थ्याम् ।
६
9
For Private And Personal Use Only