________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७८२ ]
सदुद्दीपने, जागरणे च । 'शयन बोधन हरे रिति पुराणम् ।
"सायाङ्गे वोधन कुर्था” दिति स्मृति: । बोधनी स्त्री० बोध्यतेऽनया, अत्र वा बुध-पिच्-ल्य ट् । पिपल्या .
तया हि मार्छितो बोध्यते । कार्तिक कादश्यां तत्र हि हरेबोधनम् । बाधि पु० बध-इन् । अश्वत्यचे, समाधिभेदे च । ज्ञातरि त्रि। बोधितरु पु० कर्म । अश्वस्थय । बोधिय॒मादयोऽप्यन पु० । बोव न० बुझेन प्रोक्तमण | बुद्धप्रणीते मिरोअरवादे शास्त्र । तदधी___यते इति पुराणम्। बौद्धागमाध्य तरि वि० । व्युष उत्सर्गे विभागे च चु०उ०सक सेट । व्योषयति-ते अबुव्य घत-त ब्रण शब्द भा० पर० सक० सेट । ब्रणति । अत्रणीत्-व्यबाणीत् । ब्र(व्रतति स्त्रो. प्रतनोति प्र+तन-तिच् प० पस्य वः लतायाम् व्रत
मिव करोतीति णिच् अति । दन्तोष्यादित्यमपि । ब्र(व्रन पु० बन्ध-नक बधादेशः । सूर्य , अर्कचे, शिवे, वृतमूले
च | मेदिनीकरण दन्तोष्यवादित्वेभ लिखनात्तथात्वमपि तन्मल
मृग्यम् । ब्र(ब)मकूर्च न० “यहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः | - पञ्चगव्यं पिवेत् प्रातः ब्र(ब्रोमकूर्चमिति स्तमि”त्यु के ब्रतभेदे । ब्रह्मकोशी स्त्री० ब्र(ब)ह्मण: कोशीव । अजमोदायाम् । ब्र(ब्रह्मचर्य न० ब(ब)ह्मण वेदलामाय चर्य ते घर-यत् । वेदमामा
थमुपमयनोत्तरमाश्रमे, मैथुनराहित्य च | ब्र(व्रह्मचारिणी स्त्री० (ब)ह्म चर्य तेऽनया चर-णिच् करणे
ल्युट्-डीप ६त० । अब यष्टयां भााम् । ब्र(व्र)मचारिन् ब(ब) ह्मणो वेदाय तद्ग्रहणाय चरति चर-णिनि ।
उपनयनानन्तरं प्रथमा श्रमायुक्त घु विप्रादिप त्रिषु वर्णषु, करणीबच्च', मैथुनराहित्यादि ब्र(ब्रह्मचर्य व्रतधारिण्यां स्तियां च स्त्री० डीए । 'प्रासीतामरणात क्षान्ता नियत (ब्रह्मचारिणीति
पतिः। ब्र(वाझजटा स्त्री. ब्र(ब्रह्मणो जटेन समसशायत्वात् । दमनकवणे ।
For Private And Personal Use Only