SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८ ] बालेयाक ए० बलये हितः ढक् कर्म० (गमन हाटि) शाकभेदे बालेष्ट पु० बालानामिष्टः इष-क्त | ब( 1 ) हरे | बालकाभीष्टे लि०| बाल्य न० कालस्य भावः कर्म वा वयोयचनत्वात् ष्यञ् | "वाषोड़शाङ्गवेद्दाल” इत्युक्त छावस्थाभेदे । बाष्प (स्प) पु० बांध- पृ० षत्वं सत्व वा । नेत्रजले. ऊनपि च । बा (बा) ह प्रयत्न मादि० यात्म० धक ० मैट् । बहते बहिष्ट | चङि न हुखः । बाहु पु० बांध-कु धस्य हः । भुजे कच्चावध्यङ्ग ुलिप न्तेऽवयवे । बाहु पु० बाहुभ्यां ब्र(ब्रह्मबाहुभ्यां त्रायते जन-ड । च्तत्रिये (6 " " बाहू राजन्यावि” ति श्रुतिः । बाहुत्र पु० न० बाङ त्रायते व-क । व्यस्त्राघातवारणार्थं हतबद्द लौहचर्म्मादौ । बाहुदा स्त्री॰ (करतोया) नदीभेदे | साहि अवगाहनात् लिखितख मुनेः छिन्नस्तं पुनर्ददाविति पुराणम् | बाहुमूल न० ६ त० | कच्च े (कांक ) | बाहुयुद्ध न० ३०० | मल्लयुद्ध | बाहुल पु० बहुलानां कृत्तिकानामय' (स्वामी) अण् वह्नौ । बहुलाभि-र्युक्ता पौर्णमासी यण् । कार्त्तिकपौर्णमाख्यां स्त्री० । साल मासे पुनर‍ | चान्द्रकार्त्तिकमासे पु· । ग्रल्पेऽ ंगे ! बाहुलेय पु० ब (व) इलानामपत्य ढक् । कार्त्तिकेये । बि(वि) काक्रा भ्वा० पर० सक० सेट 1 बे (वे) टति काबे (वे) टीत् । बिद अवयवे वा० पर० सक० सेट् इदित् । बिन्दति विन्दत् । बि(वि) न्दु पु० विदि-उ विद उ नि० बा । बिल, भेदने वा चुरा० उ० पक्ष तु० पर ० ते बिलति । अबोबियत् त अबलोत् । बिस क्षेपे दि० पर० स० सेट् । विख्यति बोभत्स बि० बध - निन्दायां स्वार्थे सक० सेट । बेलयति सन् | पापिनि जुगुप्सिते, ष्टणाविषये च । नाथादौ प्रसिद्ध जुगुच्शास्थायिभाव के बिसत्-- बेसीत् | कर्मणि घञ् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy