________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७६.]
रसभेदे; बजने च पु० । तसविषये विकतमासादौ त्रि. । उ ।
बीभत्सः । बर्जु ने पु० । वुक्क कुक्कुरादिशब्द कथने च वा चु० उभ० पक्ष भ्वा० पर० पक०
सेट् । बुक्कयति ते बुक्कति अबु बुक्कत् त अबुक्कीत् । बक्क न बक्क-अच् । हृदयस्थ मांसपिण्ड, अगमांसे, हृदये च
स्पस्य स्त्रोत्वमपि स्त्रीत्व टाप् गौ० डीम् वा । बुक्काधार्युवतिनिकटे प्रौढ़वाक्ये न राधे"त्य गटः । छागे, (वोका) समये, च पु०॥
शोपिते स्त्री• टाम् । ए० । बूकबुके अपि हृदये । बुक्काग्रमांस न० ६त० | हृदयस्थ मांसपिण्डाकारे अग्रमांमे । बुट हिंसायां चुरा० उभ० पक्ष भ्वा० पर० स० सेट । बोटयति
ते । वोट ति । अबबटत्-त । अबोटीत् । बुड त्यागे सम्बरण' च तु. कुटा सक० सेट् । बुडति अबुडीत् । बुद निशामने भ्वा० उ० स० रोट। बोदति ते। ग्रबुदत्-अवोदीत्
छबोदिष्ट । का वेट । [जागरिते, जातति च त्रिका बुद्ध पु० बुध-न | भगवतोऽवतारभेटे येन वेदनकर्म गोनिन्दा कता । बुद्धि स्त्री• बुध-तिन् । ज्ञाने, साख्योत सुखदुःखद्य र विधधर्मवति
प्रकृतिपरिणामभे दे, अन्त:करण विशेष, वेदान्तोक्त निश्चयात्मकरत्ति
मति अन्तःकरणे च । बुवौन्द्रिय न० ६ त । 'मनः कौँ तथा नेत्र रसना त्वक् च ।
नासिके । वुडोन्द्रियमिति मोक्तमित्य क प इन्द्रियेषु । बुबुद न० बुद-क• ४० हित्वम् । जलस्य गोलाकारे विकारभेदे ।
बुध ज्ञापने मा०प० सक० अनिट् । बोधति अवौत्सीत् शिष्य गुरु: . बुध ज्ञाने मा० उम. सक० सेट् । बधिति ते। अबधत्-अबोधीत !
- ग्रबोधि प्रबोधिष्ट । ज्वला० वा ण प क | बोध: वध: । बुध ज्ञाने दि० प्रा० मक० ग्रनिट । बध्यते अबोधि अबोधिष्ट । बुध पु० बध-क । पण्डिते, वृहस्पतिभाOयां तारायां चन्द्रेण जनिते
पुले यहभेदे, तस्य रोहिण्या प्रतिपालनात् रौहिणेय त्वम् । बुधरत्न न• बुधप्रिय रत्न शाक० । मरकतमणौ ।
For Private And Personal Use Only