SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८८ } बालग्रह पु० ६० बालानां पोडके उपग्रहभेदे "बालग्रहाभिभूतानां बालानां शान्तिकारक" मिति चण्डी । बालतनय पु० बालास्तनया व पत्त्राण्यस्य । खदिरे ब. लट्लब लि पत्वादयोऽप्यत्र पु० । बाल' व पु० बाला धीयन्ते ऽत्र धा-कि । केशयुक्तलाङ्ग ले । बालपु पौस्त्री० बलानि चद्राणि पुण्यस्याः ङीप् । कायाम् । स्वार्थे कन् । तव । a बालभोज्य पु० ६त० । चणके । बालकभनणीये त्रि० । बालमूषिका स्वी० कर्म ० । च्क्षुद्रमूषिकायाम् । [ इति कुमारः । बालव्यजन न० बाला एव व्यजनम् । चामरे । 'कुर्यन्ति बालव्यजने समय' बालहस्त पु० बालानां केशानां समूहः बाल+हस्त | केशसमहे । बाला हस्तदूव यत्र | पम्पूनां लाङ्ग ले । बाला स्त्री० बालाः केशांकाराः पदार्थाः मन्त्यस्य व्यच् | नारिकेले, हरिद्रायां मल्लिकाभेदे, बलये, लटौ टतकुमार्या (बाला ) गन्धद्रव्यभेदे, अम्बष्ठायां नोलफिण्टाम्, षोडशवर्षीयायां स्त्रियां, कन्यायाञ्च । स्वार्थे कन् । तत्रव बालुकायां, कर्णभूषणे (कानबाला) एलायाञ्च । [ प्यत्र । 9 बालि पु० बल-इन् पिच । इन्द्रपुत्र कपिराजे । खिनि । बालीत्यबालिश बि० बाड-इन् बार्ड वृद्धिं स्यति थोक डस्य लः । मूख, शिशौ च चालिशमाणि ! शयान” मित्यु इटः । बालाः सन्त्यस्य इनि For Private And Personal Use Only ू बाली मूर्द्धा शेतेऽत्र शौ-ड | उपधाने न ० । [न्वादयोऽप्यत्र पु० बालिन् पु० बालिं बालिन वा हन्ति हम किप् । रामे बालिह बालु पु० बल – उय् । एल्बा लुकनामगन्धद्रव्ये । स्वार्थे कन् । त न० । पानीयामलके पु० । सिकतासु स्त्री० । 'बालुकायन्त्र न० ६० | औषधपाकार्थे यन्त्रभेदे । [बालुङ्कीत्यप्यल 'बालुको खो० चु०बल - उक गौरा० ङीष् । कटीभेदे | पृ० नुक् बालेय पु० बजेरपत्य, बलये हित वा ढक् । रासभे, दैत्यभेदे, - ङ्गारवल्लर्य्या' च । कोमले, बलिहिते त्रि ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy