SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८५ ब वहम ल पु० ब० । सीसके । अनेकमलयुक्त वि०। ज(व मूर्ति स्त्री० ६० । वनकार्पासे । नानाकारवति त्रि० । ब(वहमल त्रि० ६.० । अनेकम लवति । शिनौ पु०। संज्ञाय? ___कन् । उशीरे न० | शताव स्वी० टाप् । माकन्द्यां डीम् । व बहुरमा स्वो० ६व० । महाज्योतिष्मत्याम् । नानारसवत्यां त्रि। ब (व) हुरूप पु. ६व० । सर्जरसे (धुना) शिवे, विष्णौ, हिरण्यगर्भ, कामे केशे च | नानारूपयति वि० । बवाह रोमन त्रि० ६५० अवेकरोमवति रोमशे | मेघे पु० । बावाहुल वि० व(व)हि-कुलच् नि. नलोपः । अनेकसंख्यान्विते प्रचुरे । ब (व) हूनि लाति ला-क । अग्नौ, कृष्णवर्णं च पु० तहति लि. | कृष्ण पने पु. “वव)लेऽपि गते निशाकर" इति कुमारः । अाकाशे न० । नीलिकायां नीलवर्णायां गवि च स्त्री० । कलच ४० । व(व)हलः । प्रचुरे त्रि० । अग्नि दैवत त्वात् कृत्तिकानक्षत्र स्त्री० टाप व• व० । वहल गन्धा स्त्री० ६५० । एलायाम् । ब (व)हुलच्छद पु० ६५० । रक्तशोभाञ्जने । ब(वाह लीकृत वि० ब(व)हुल+चि-च-न। (आगड़ा) बुषस्थापसा. रणेन राशील ते खलस्थे धान्य, राशीकृतमात्र च । ब वहु बल्क पु० ६व० । प्रियाले (पियामाल) । ब(त्र)हुवाहक पु० ब(व)हूनि वायति ग्रण, ततः कन्,एव लवा! लेमानके (लोना अाता)। ब(व) हुविस्तीर्णा स्त्री० ब(व)इ यथा तथा विस्तीर्ण वि-स्त -क्ल । (कुचुद) कुचिकाच । 'बाव हुवीज पु० ६५० । (याता) बाट वृक्ष । प्रचुरवीजवति त्रि. न(बहुवीर्य पु० ६ब० । विभीत के, (वयड़ा) तण्डलीयशाके, (नटे. शाक) शाल्मलिवा', मरुबके च | भून्यामलक्या स्त्री० । बव)हुबीहि नि. ६व । छानेकधान्यादियुक्त । व्याकरणोतो प्राये गए च न्य पदार्गप्रधाने सभानभेदे पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy