________________
Shri Mahavir Jain Aradhana Kendra
(a) तिता
स्त्री •
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७८४ ]
(a) यथा तथा वाइल्येन वा तिक्का
काकमाच्याम् |
ब (व) ङतिथ वि० ब (व) नां पूरण व (ब) ड + डर् तिथुक् च | ब्यनेकसंख्याते, “काले गते वहुतिथे, इत्य ुङ्कटः ।
ब (व) हुत्र अव्य० ब (व) डषु तत् । व्यनेकेषु कालादिषु ।
ब(व) हुत्वच् पु० ६ ब० । भूर्जपत्रवृत्ते । खार्थे कन् तत्रैव ।
ब(व) हुदुग्ध पु० ब (ब) हूनि दुग्धानोव चूर्णानि शुभ्रवर्णत्वात् यस्य । गोधूमे । प्रचुरतीरवत्यां गवि तु हीटचे च स्त्री० | स्वार्थे कन् व्यत इत्वम् । स्त्रु होटच े । 1
ब(व) हुधा अन्य ० व (व) ड+प्रकारे - धाच् | अनेकप्रकारे |
•
ब(व) हुपत्र पू० ३० । पलाण्डौ कानेकपर्णयुक्ते वि० | लिङ्गिन्याम् घृतकुमाया, तुलस्यां, वृहत्यां गोरचदुग्धाय, जतुकायाञ्च स्त्री० गौ ० ङीष् । ततः संज्ञायां कन् । भूम्यामलक्यां, मेथिकाय, महाशतावर्थाश्च ।
ब(ब) हुपर्ण पु० ६ब० । सप्तकदृष्टते तस्य प्रतिपं सप्त सप्तपर्ण॒वत्त्वात् । कानेकपर्स युक्त त्रि० । मेथिकायां स्त्री० ङीप् । ततः संज्ञायां कन् । च्याखुकां स्त्री० टाप् । [वत्वात्तथात्वम् । ब(व) ङपादु(द) पु० ६ ० | वा अन्त्यलोपः । वटकुले अनेक शिफाब (व) हुपुत्र ब (व) हव: पुत्त्रा - द्रवः पर्णान्यस्य । सप्तच्छदे 1 अनेक पुलाव मूलान्यस्य । शतमूल्यां स्त्रो० ङीप् ।
प्रजा
व्य
ब वहुपुष्प पु० ६-० । निम्बवृच्त । संज्ञायां कन् व्रत इत्त्वम् | धावक्यां स्त्री० । [ तुल्यप्रचुरतृणवत्त्वात् मुञ्जत े पु० । ब (व) हुप्रज लि० ६० | बहु सन्तानवति । करे ५० | ब(व) हुफल पु० ६३० । कदम्बटच े, त्रिकङ्कते तेजःफले च 1 नेकफल युक्त लि० । माषपया, क्षविकायां, काकमाच्यां, त्रिपुस्यां, (शशा) च्च ट्रकारवेल्लयां, भूम्यामलक्याच स्त्री० । संसाय कन् च्यत इत्वम् । भूमिवदय्यां स्त्री० । श्रामलक्यां स्त्री० ङीप् । ब(त्र) हुमञ्जरी स्त्री० ६० संज्ञात्वात् न कप् । तुलस्याम् ।
O
For Private And Personal Use Only