SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८६ । ब(व) हुशस् अव्य० व(व)इ+शम् । अनेकवारानिप्यर्थे "गुणवत्यै ब(व)इशो नियोजिता" इति कुमारः । ब(व)हुशल्य पु० ६व० । रक्तख दिरे । बनेककोलयुक्त वि० | ब(व)हशाल पु० ब(ब)इभिः शालते थल-संसायां कतरि घम् । स्न हीवृक्षे । [लि। ब(व)हुशिखा स्त्री॰ ६० । जलपिप्पलग्राम् । अनेकशिखा युक्त ब(बहुसार पृ० ब० । खदिरे । अनेकसारवति लि । ब(व)हुसुता स्त्री० ब(4)हवः सुता दूब मूलान्यस्याः । शतमल्याम् । अनेकालयति त्रि० । न्तानयुक्रे नि । ब(व) हुसूति स्त्री० ६ब । अनेक प्रसयवत्यां गदि । ब(व)हुस ब(व)हुसवा स्त्री० ब(व)हु यथा तथा सवति च -अन् । शल्लकीवृशे । अनेकधा क्षरणवति त्रि० । ब(व) ह्व,च पु० ब० अच् समा० । काग्वे दे । सूक्त न० । तदभिन्न लि० । तत्मत्या स्त्री० । [अबा(वा)डिष्ट । बा(वा)ड प्राप्लावने सक०स्त्राने अक• भ्वा० मा० सेट् । बा(बा)ड़ते बाडव न० वड़वानां समूहः अण् । घोटकसमुदाये | बाड़-घज बल धश् लस्य डः वा बाड़ो वृद्धिः तं वाति धा-क । ब्राह्मण पु० । बड़वायां जात: अण । नौवें समुद्रस्थे कालाग्निभेदे पु० । वा ड़वाग्न्यादयोग्यत्र पु० । बाडवेय पु० वि० बड़वायाः अपत्ये-ढक् । अश्विनीकुमारयोः । बाडव्य न० बाड़य+मधे-यत् । विप्रसमुदाये । बावा)ण पु० बण-शब्दे वण-गतौ वा मनायां कर्तरि धञ् । भरें, गोतने, (बांट) विरोचनसुते दैत्यभेदे, केवले च । शरपुझे स्त्री० नोलझिण्याम् पु० स्त्री०। मेदिन्यां दन्तोय वादित्ये न पठितः रायमुकुटादयः बणशब्द इति धातुप्रतिकत्वमाहुरतोऽस्योभयवि-- धादित्वम् । बाबाणलिङ्ग बाणदैत्य न संपूज्याविरम भर्मा दायां निहि शिवलिङ्गभेदे । जिरो वानस्सरये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy