________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७८३ ] .
बलोबद पु० वृ-किप वर ई लक्ष्मीच बच ई वरौ तौ ददाति दा-क'
ईबई : बली चासौ ईबई श्चेति । वृघे । बल्य न० बलाय हित बल+यत् । प्रधानधातौ, शुक्र, बलसाधने च.।
अश्वगन्धायाम, अतिवलायां, प्रसारिण्याच्च स्त्री० । बलह स्तुतौ दाने, बधे, च सक० याचने दिक० भा० आत्म० सेट ।
बल हते यवल हिष्ट । बक(स्क)यिणी)नी स्त्री० मस्क गतौ अयन ट० मस्य बः सस्य वा
पत्वम् बष्क(स्क)योऽस्यास्ति इनि डोप, पमध्यत्व यात्वम् । चिरप्रसूतायां गवि । वैश्क(स्क)य नयतीति नी-ड गौ० डीह षम
ध्यत्व पूर्व ० ण स्वम् । वष्क(क)यणो(नो)त्यम्यत्व । व वाह वृद्धौ भा० अात्म० अक० सेट इदित् । बं(ब)हते अब(व)
हिट | महिसाऱ्यांदयमोठ्यादिरितिपाणिनीयाः । दन्त्योध्यादिरिति वोपदेवः ।
[स्त्रियां वा डीप ब (व) ही । ब(व)हु त्रि• बं(व)हि-कु नलोप: । विप्रभूत्यनेकसङ्ख्यान्विते, विपुले च बाव) हुकण्टक पु० ब (वाहूनि कण्ट कान्यस्य । क्षुद्रगोक्षरे (गोखुरी) क्षुपभेदे ।
[कायाम् । बाव कण्टा स्त्री० ब () हव: कण्टा: कण्टकाः यस्याः । कण्टकारिब(व) हुकन्द पु० ६ ब० । पूरण (अोल) | कर्कयां स्त्री । ब(व) हुकर त्रि• वव)नि किरति कृ-व्यच् । ( फरास् ) मार्जन करे । सम्माजन्यां स्त्री. गौ० डीघ । क-अच् ६त ।। उष्ट्रे ।
अनेक कार्य करे वि०। व(वहुकर्णिका स्त्रो० ब(व) हवःकर्या दू! पर्णान्यस्य । ग्राखुफण्याम् ।
[चम्पक कलिकायां, जीरके च स्त्री० । यव) हुगन्ध पु. दव० । कुन्दु रुके | त्वचे, (तेजपात) न' | यूथ्यां, म(व)हुगबदा वा ० च (ब)हुगन्ध ददाति दा-क । मृगभेदे । याव) हुग्रन्यि पु० ६० । झाबु के (झाउ) । ब (व)हुच्छिन्ना स्त्री० ब(व)हु यथा स्यात् छिद्यते म छिद-क तस्य, . दख्ख च नः । कन्दगुडूच्याम् ।
For Private And Personal Use Only