SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra , www.kobatirth.org [ ७३ ] श्रन्तिकः श्रव पुत्र अन्तिके समीपे वाश्रीयते श्र+श्री - अच् । निक टस्थे, अबलम्बन स्थाने च । Acharya Shri Kailassagarsuri Gyanmandir अन्तिम त्रिः कान्ते भवः अन्त+डिमच् । अत्तभवे, चरमे च । अन्त्य पु० अन्ते पर्यन्तं वसतीति अन्त+ यत् ! चाण्डाले | मुस्तायाम् स्त्री० । अन्तिमे वस्तुनि त्रि० । यथा नतत्राणां मध्ये रेवती, राशीनां मध्ये मीनः वर्षानां मध्ये हकार इत्यादि । संख्या मेहे न०“जलधिश्चान्त्यं परार्द्धमिति दशगुणोत्तरा संख्या” इति भारक राचार्योक्तेः परार्द्ध दशभागे । , 'अन्त्यज पु०ज्रन्नोऽधमः मन् जायते जन-ड 1 स हि वर्णानां दि 'प्रादीनां चतुखी मध्ये अधमो जातः । " रजकश्चर्मकारश्च नटोवरुड़ एव च । कैवर्त्त मेद भिल्लाच सप्तैते धन्त्यजाः स्मृताः” इति त्यक्तषु रजकादिषु च । अधमजातमात्र ति| पुत्रमन्त्यावसा अन्त्यजन्मन् पु० अन्त्य ं जन्म यस्य । पू । स हि विप्रचत्रियःश्य जन्मानन्तरं ब्रह्मणः पादात् शेषे जातः । अत्याबसायिन् पु २ “ निघादस्त्री तु चण्डालात् यिनम् । श्मशानगोचरं मृते ' इति मनूक्त े निषादतियां चण्डालजाते ( मुरदाफTH) इति ख्याते सङ्कीर्णवर्णे “ चण्डालः श्वपचः चत्ता तो वैदेहकस्तथा । मागधायोगयौ चैत्र सप्त तेऽन्त्यात्रसायिनः" इत्यङ्गिरमोक्तचाण्डालादिषु च ! अष्टि स्त्री० इष्टिर्यागः यज + क्तिन् यन्त्या दृष्टिः । मृतस्य दाहादिरूपे चरमसंस्कारे " नान्त्येष्टिर्नास्थिमञ्च यः” इतिस्मृतिः । " अन्त्र न० अन्त्यते देहो बधातेऽनेन यति-रखने ष्ट्रन् I देहबन्धने उक्त बायो व्यामाः पुंमामन्त्राणि सूरिभिः | य ड व्यामेन हीनानि स्त्रीणामन्त्राणि निर्दिशेत्” इति बैद्यकोक्त परिमाणपति नाड़ीभेदे । अन्टु पु० अन्द्यते यतेऽनेन व्यदि+बन्वने - कू स्वार्थे के हखः अभिधानात् पुंस्त्वम् । हस्तिपादबन्धने निगड़ े, पादकीले च । S For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy