SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२ ] अन्तर्वशिक लि. अन्न राज्ञामाभ्यन्तरग्टहे नियुक्तः नियुक्तार्थ ठ । अन्तःपुरे रक्षणार्थ नियुक्त कुलवामनादौ । अन्तर्वनी स्त्री. अन्नरस अस्ति गर्मः | अन्तर+मतुप नि ! गर्भवत्या स्त्रियाम् । अन्तर्वमि पु० अन्तः स्थित एव वाणयति उहारशब्द कारयति वण __ शब्द इन यस्य मत्वम् | ( ढेकर ) इत्यादि ख्यातस्योहारशब्दस्य कारके अजीर्णनामके रोगभेदे । अन्तर्वाणि त्रिअन्तर्गता अन्तः करणे स्थिता शास्त्रोक्यात्मिका वाणो यस ब० न कप हुस्खश्च बहुशास्त्रवाक्याभिज्ञ पण्डिते । अन्तर्वेदी स्त्री० पृथिव्या मध्यस्थितत्वादन्तर्व दीव । हरिद्वारावधिप्रया__गपर्यन्ने शशस्थलीति ब्रह्मायत इति च ख्याते देशे । अन्तर्हित वि. अन्तर्+धा-क। गुप्ते, तिरोभूते च । अन्त ( न्त ) वासिन् पु० अन्ते समोमे यस्तु शीलमस्य वस-गिनि सप्तम्या वा लुक | शिधे। स्त्रियां डीम् । समीपवर्त नि त्रि० । अन्तशय्या स्त्री० शयनं शय्या शीङ्-क्यप अन्तस्य नाशार्थ शय्या चतुर्थ्य र्थे ईत० । भरणार्थ भूमिशय्यायाम्, तत्तु त्वात् श्मशाने च । अन्तएव शय्यानिर्व्यापारार्थकत्वात् कर्म • | मरण । अन्तःस्था त्रि० अन्नःस्सोभण्योर्मध्ये तिठतीति स्था-क्रिम् | यर__ लवाख्येषु वर्णषु । वा विसर्गलोमतोऽन्तस्था अपि । अन्तावसायिन् पु०नख केशानामन्तमवसातु' च्छेतु शीलमस्य अद+सो णिनि युक् च । नापिते | अन्ते वृद्ध वयसि अवस्यति निश्चिनोति तत्त्वम् । मुनिमेदे। अन्नाय खतोषकते जन्तुमाशाय अवस्यति । प्राणिहिंसके चाण्डालादौ । अन्ति ( का ) स्त्री० अन्त्यते संबध्यते अन्न-। नटाभिनयनकाले तदनौ जे भगिन्याम् । स्वार्थ के टाभि अन्तिवोत्यमि । अन्तिक त्रि० अन्त्यते संवध्यते सामीप्येन, घन-घन मोऽस्यास्तीति मत्वर्थीयः ठन् । सामीप्यवति । खार्थे टनि । सामीप्य पु० । चूक माम् न०1 श्रोषधिभोदे स्त्री० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy