________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्टू श्रश्व दृष्टिनाशे काद० चु० उभ०
[७४ ]
स्त्री० अन्द्यते बध्यतेऽनेन यदि+कू । निगड़ स्त्रीपादभूध्ये च |
क ०
no सेट् । अन्वयति ते यन्दिधत् त । पश्यति खच् चतुर्द्दयहोने । यन्त्र
अथ लि० अन्वयति चक्षुषा
न
तेऽनेनेति करण घञि । व्यन्धकारे जले च न० ।
Acharya Shri Kailassagarsuri Gyanmandir
अन्धक पु० अन्वयति व्यन्ध - एवल । देशभेदे, सुनिभेदे, यदुवंश्य न्टपभेदे, हिरण्याचते दैत्यभेदे च । तमसि न० ! अन्धकरिपु पु० अन्वकारस्य रिपुः
। शिवे, अन्वकस्य तमो रिपौ
सूर्य, चन्द्रे, वह्नौ च ।
अन्धकार पु०न० श्रखं करोति - ण उप०स०| तेजोऽभावे तमसि | अकून पु० अवतीयन्त्रः स चासौ कूपः । सान्धकारे कूपे | ग्रभ्वः कूपो यत्र ७ब०| नरकभेदे | व्यन्वस्य दृष्ट्यभावस्य कूपद्रव | मोहे | स हि सभावस्थाकरः ।
ܬ
अन्धतमस नः अन्तयति अन्ध+अच् ताम्यति अनेनेति तम् - करणे व्यमि कर्म॰ अच् समासान्तः । निविडान्धकारे | अन्धतामिस्त्र न०तमिस्रा तमस्ततिः तमिव तामिस्रं श्रन्वयतीचन्द्रम् कर्म० । निविडान्धकारे । ग्रन्वम् अन्धकारक तामिखं यत्र ७० । नरकविशेषै । सांख्यशास्त्रे प्रसिद्ध भयविशेषविषयके ऽभिनिवेशे पु० | अन्धमूषिका ती ग्रन्वं दृट्यभाव' मुष्णाति मुष् + ण्खल् दीर्घः | देवताडवृक्षे तत्वेवने हि चच्तु मत्ता भवतीति वैद्यकप्रसिद्धम् ।
अन्धम् न० यद्यते यद- असुन् नुम् धश्च ! बोदने ।
अचिका स्वी० अन्ययति बन्ध- खुन् । रात्रौ द्यतभेदे मयम् तिवाख्यैाषधौ (मान्द ुलीति) ख्याते नेत्ररोगभेदे च । पु० अन्ध-कु | कूपे !
अञ्चल पु० यन्त्र - उलच् । गिरीषवृक्षं ।
श्र
पु० अभ्व-र | देशभदे, तत्वस्यलोके, ब०० जातिभेदे च । अन्न न० अनित्यनेन अन-नन् अद्यते पति वा अद-क्त यन्त्रार्थतया न जग्धिः । ओदने, खिनाल े, "ग' च ेत्रगतं प्रोक्त सतुषं श्रान्यउच्यते । कामं तु वितुषं
सिद्धमन्नमुदाहृतम्” इति
For Private And Personal Use Only