________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७८२ ।
बलालक पु. बलाय सामर्थ्याय अलति पर्याप्नोति अल-शकु ल ।
__ पानीयामलके । बलाहक प. वल कम्पनमाजहाति प्रा+हा-कन् । मेधे मुस्तके, .. पर्वते, दैत्यभेदे, नागभेदे च |
गुलञ्चकन्दे । बलाहकन्द पु. वन' सामर्थ्यमातयति या+ह-क तादृशः कन्दः । बलि पु० वल-इन् । पूजोपहारे, ददतु "स्तौ बलं चैव निज गा
बास्गुक्षित मिति चण्डी राजपाद्ये भागे, उपप्लवे, चामरदण्ड ग्टहस्थकर्तव्यपञ्चयसमध्ये भूतयज्ञ, “बलि कर्म ततः कुर्यादिति स्मृतिः । दैत्यभेदे विरोचन पुल च 'येन बड्डो बलीराजा दानवेन्द्रो महाबली ति रक्षाबन्धनमन्त्रः । जरया लथचर्मणि स्त्री० वा डीप । 'ग्टहस्थस्तु यदा पश्येत् बलोपलितमात्मन' इति स्मृतिः । उदरावयवे । 'बलित्रय चार बभार बाले" ति कुमार । गुह्यस्थ अराकारे मांसपिण्डे, ग्टहदारुपभेदे च (पाड) स्त्री, स्वार्थ
कन् । तत्र, अतिबजायाञ्च | बलिव सिन् पु० बलि व मयति स्वस्थानात् पातयति ध्वन्म-णिच्
गिनि | विष्णौ वामनावतारेण हि तस्य तथा त्वम् । बलिन(म) लि. बलि+अस्त्यर्ध-दून म वा । जरया मिथिलचर्मवति । बलिन् वि० बलमस्त्यस्य इनि | बल बति । उने, महिधे, वृपे, करे,
बलरामे कुन्दवृक्ष, कफे, माषे च पु० । ( वेलिबाड़ा ) तुपे
स्त्री० डीप् । बलिपुष्ट पु. बलिना पूजोपहारद्रव्येण एष्ट : पुन-क्त । काके | बलि प्रिय पु० बलिन पीणात पी-क ! लोधटु मे। [काके । "बलिभुज पु० बलिं पूजोपकरणद्रव्यं ग्टहस्यदत्तमलिं वा मुझे किम् । बलि(लो)मुख पु० बलि (ली) युना मुखमय शाक । वानरे । बलिष्ठ वि० अतिशयेन बली बलिन् + इष्टन् । अत्यन्त बलवति | उष्ट्रे पु० बलिसझन् न० ६त. | पाताले बलिपुरादयोऽप्यन । अलोक पु० न० बालयति श्रावृणोति वल ईकन् नि। पटल प्रान्त (छांच) बलोयम् लि• अतिशयन बजो बलिन+ईयर । अन्यन्नयल नि ।
For Private And Personal Use Only