SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८१ ] बलराम पु. बलेन रमते रम-संज्ञायां कर्तरि घम् । कृष्णायजे, रोहिणीनन्दने सङ्कर्षणे रामे । बलवत् अव्य० बल+अतिशये मतप मस्य वः । यतिशये "बलवदपि शिक्षिताना” मिति शकुन्तला । बलविशिष्ट त्रि.। 'क्षीय बल वती नाड़ी'ति वैद्यकम् । वलबहिनी स्त्री० बलबई यति वृध-खिच-णिनि । जीवनौषधौ । बलविन्यास पु० बखानां मैन्यानां विशेषेण दुर्भेद्यतायै न्यासः स्थापन मम् । व्यूहे सेनासनिवेशविशेषे | बलशालिन् वि. बलेन शालते शल-णिनि | वलविशिष्टे । बलसूदन पु० बल तन्नामकमसर सूदयति सूद-ल्यु, । इन्द्र । बला स्त्री० बल कार्यत्वे नास्त्यस्याः । (बालियाडा) लपमेदे, विश्वा मित्रेण रामाय दत्त व्यस्त्रविद्याभेदे च । बलाका स्त्री. बल कम्पनमकति गच्छति अक-धच । वकभेदे । बलाट पु० बलमति ददाति अट-अच् । मुगु । बलात् अव्य० बल सामर्थ्य कारण त्वे मातति अत-किम् । हठादित्यर्थे । पञ्चम्यन्तबलशब्दनाय नगतार्थता बलात्कार इत्यादिसिद्धये तस्या वश्यमङ्गीकार्यत्वात् । बलात्कार पु• बलात्+क+घञ्। बलपूर्व ककरणे, हठात्करण' च । नलात्मिका स्त्री० बलमेवात्मा स्वरूपं कारणत्वात् यस्याः खार्थ कन् तत्वम् । (हातिराड़ा) हस्तिरीयो । बलाद्या स्त्री० बलाय आद्या । (येलियाड़ा) पभेदे । बलानुज पु. अनुजायते अनु+जन-ड ६त° । श्रीकृष्णे । बलामोटा खी० बलमामोटयति श्रा- मुट-अच् । नागदमन्याम् । अणन्तत्वोक्तिः पामादिकी तथात्वे डीप स्वात् । वलाय पु० बलस्थायः स्थानम् अय-धज् । वरुने । बलाराति पु० बलस्य तत्रामासरखारातिः । एन्द्र। बलशन पता योऽप्यन । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy