SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७८०1 . बर न० बृ-अप् । साभ। बा । वाईके । अह । ईपदिष्टे स्य कवि सम्बामावरि देवादिन्यः मायाले, बिड्ने, सारे अनेका , निकसायां, नेहायां, माजमन सि पात्रको विमान को डा। बता बर्ब प्रतीक्षा पास सिष्टः । ति पलीत । बर्बट ई-बटन् । लामा (बरबटी)। गौ० डी । तब बीहो, वेश्यावास बह दाने बचे सुतौ वाचि च भा०या०मा० सेट । बईते अचाहिष्ट । बई न० गई-बच । मयूरमिछ, पत्र, परीकारे च । बल बौने, धान्यावरोधे च भार बर. कक० सेट । बनति । चलित। बल दावे से निकाले कमेट । खति-ते अबालीत् बखजीना सेट घटा० । बलयति ते बचीवतत् त वादि० बाखः । । बल निरूपणे चु• चाल सक• सैट । वाजते अकोबलत् । बल बह-अच् । मो, देहज सामर्थे सौल्य, गन्धरसे, रूमे, बले ने पहने, रकथा । बलयुक लि. | साके, अम्ल देने, बसब पु० प पावत्ययात् । प्रकपणे ताति त्रि। बखनम० बलात् जायते 'बम- डदे, पुरबारे, शखे, युधे च । बलजाते बि० बलद पु. बल ददाति दा-क। "पौष्टिके मजद सम्" इत्य के पौटिसकर्माले बधिभेटे । बागवायां सी० । बरदातरि लिका बसवै ० बोन दीव्यति दिव-चा, बलोरिको देवो या शाक० । बलरामे । लामाधौ नी । बलभद्र पु० बल+अर्थ चायच् क्लो बनवानभि भद्रः सौम्यः । बमदे थे, - गवये च । बलेषु भद्रा । नाथमायौषधौ स्त्री० खार्थे कन् । बत्र व For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy