________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७८०1
. बर न० बृ-अप् । साभ। बा । वाईके । अह । ईपदिष्टे
स्य कवि सम्बामावरि देवादिन्यः मायाले, बिड्ने, सारे
अनेका , निकसायां, नेहायां, माजमन सि पात्रको विमान को डा। बता
बर्ब प्रतीक्षा पास सिष्टः । ति पलीत । बर्बट ई-बटन् । लामा (बरबटी)। गौ० डी । तब
बीहो, वेश्यावास बह दाने बचे सुतौ वाचि च भा०या०मा० सेट । बईते अचाहिष्ट । बई न० गई-बच । मयूरमिछ, पत्र, परीकारे च । बल बौने, धान्यावरोधे च भार बर. कक० सेट । बनति ।
चलित। बल दावे से निकाले कमेट । खति-ते अबालीत् बखजीना सेट घटा० । बलयति ते बचीवतत् त वादि० बाखः ।
। बल निरूपणे चु• चाल सक• सैट । वाजते अकोबलत् । बल बह-अच् । मो, देहज सामर्थे सौल्य, गन्धरसे, रूमे,
बले ने पहने, रकथा । बलयुक लि. | साके, अम्ल देने,
बसब पु० प पावत्ययात् । प्रकपणे ताति त्रि। बखनम० बलात् जायते 'बम-
डदे, पुरबारे, शखे, युधे च । बलजाते बि० बलद पु. बल ददाति दा-क। "पौष्टिके मजद सम्" इत्य के
पौटिसकर्माले बधिभेटे । बागवायां सी० । बरदातरि लिका बसवै ० बोन दीव्यति दिव-चा, बलोरिको देवो या शाक० ।
बलरामे । लामाधौ नी । बलभद्र पु० बल+अर्थ चायच् क्लो बनवानभि भद्रः सौम्यः । बमदे थे, - गवये च । बलेषु भद्रा । नाथमायौषधौ स्त्री० खार्थे कन् । बत्र व
For Private And Personal Use Only