________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७७८1
बन्धनस्तम्भ पु०६० । इसिसंयममका चाखाने । बन्धु पु० बध्नाति मनः नेहादिना बन्ध-छ । सातौमातलपुलादौ,
बन्धुभ्यः पिटमाटत इति ऋतिः बान्धके, मिले, सगोले, पितरि,
मातरि, धातरि, बन्धुजीषाले च। [वाचादि हमभेदे च । बन्धुजीव पु• बन्धुरिव जीवयति अल् खार्थे कन् । बबुलीवर । बन्धुता स्त्री० बच +सङ्केत, भावे नल् वा । बन्धुममूहे, तनावे च । बन्धर न• बन्ध-उरच् । भुकुट । सीचिङ्ग, तिलकरके बन्धजीवो ,
बधिरे, हंसे, विड़ङ्ग, कषभौषधे, धके विहङ्ग च पु० । रम्ये, नम्मे, उनतामते च वि.बेसायां, । स्त्री०। बवं
जरच् । रम्ये नि बन्धुल पु० बम्ब-उल । बसतीपुले । सुन्दरे, रम्य, भने च वि बन्ध क पु० बन्ध-ऊक । (बान्धूली) हच्क्ष बन्धूक पुष्पसकाश मिति रविप्रणाममन्त्रः रक्तपीतादिपुष्ये मध्याने प्रकाशवति पुष्पवृक्ष, पीत
शाल के च।. . . [३० । बन्धुबहमें न । बन्ध कपुष्प पु० बधूकमेव पुष्पमस्य । प्रीतशाडके इने, जीरके च । बन्ध लि पु• बन्ध-जलि । बन्धुजीवकृले ।
... बध्य पु० वि० बन्ध-यत् । कासप्राप्तावपि फलम्यून्य दृच्च । मिष्फले।
'अवन्ध्यकोपति भारविः बन्धनीते च लि। अपनाया स्त्री- जाती, बाखासे मन्वये च स्त्री० । बन्ध्याकर्कोटी सी बचाया उपकारिणी पत्नप्रदत्वात् कर्कोटी ।
तितकाचाम् अायाः पुलदायित्त्वेन बन्धयोमकारित्वम् । स्वार्थ
कन् अतर त्वम् । तत्लेव । बझ गतौ भ्वा० पर० सक• मैट । बमति बचीत् । बच पु. भ-कु-खित्वम् बन्न-उवा | शिव, विष्णौ, मकुले, बङ्गी, . - सुनिभेदे, देशभेद, च तद्देशवासिनि ब० य० । पिङ्गलवणे पु.. ।
तहति त्रि. स्त्रियां अङ् । खलती बद्धकर • (फरास) । बचधातु पु० कर्म । स्वर्ण, धुस्तरे, गैरिके च । अम्व गतौ भ्वा० पर. सक० सेट । बम्बति आवम्बोस् ।
For Private And Personal Use Only