SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७७८ बध निन्दायाँ बन्धने च बादि ० .बाम सक• सैट। धीमदते - वीभलिष्ट। बधिर निबन्ध-किरन् । तिलिच त्राणेन्द्रिवरहिते। ब(वधू सीमाक्वा -पात का-चा बारेमामा भाम्,ि न भावां मचान, दोगवामा भार्थाया, ब(ब)धू (टिटी स्त्री. अल्ला ब()धूः अल्पार्थ टि वा डीप । अल्मर वयस्कायां मार्याम् "गोपव(ब) धटीदकूलचौरायेति भाषापरिच्छेदः । 'ब.व)धत्सवप्रसव पु. ब (ब)ध्वा उत्सव कार्तवम् रज सय प्रसवः पत्ता दियस्य | रामाने । बध्य वि० वधमर्हति बध+यत् । बधाई । 'बध्यभूमि सी०. हम-भावे यत् बधादेश अध्यख भूमिः । प्रमशाने बधस्थाने । मध्यस्थानादयोऽप्यत्व । बा न. धन नकोप । बीसके, चर्ममयरज्या स्त्री. डीम् । ४० नसायबल ली। बन याचने तमा० बाल विक• मैट । बनुते अनिष्ट । वा बेट । बन्ध बल पर० सक' अनिट् । बनाति अवान सीत् । बन्ध संयमने रा० उभ• सक० सेट् । बन्धयति, ते यत् त । बध मुबन्ध-धम् । संघमने निगडादिना ग.तरोधने टहादिवेष्ट नहरू च । कर्मणि बन । देते शोधविश्वासाय स्थापिते द्रव्ये बाधौ च । बधक पु० बन्ध एफुल । विनिमये तुल्वरूपढ़ायदानेन द्रव्यान्तरपहण रूपे परिवत्त । बाधो न | "यशोतिभागो वृद्धिः स्यात् मामिमासि सबन्ध" ति स्मृति: पुंचल्यामसान्या स्त्रियाम् स्त्री० मौरी । बन्धन १० बन्ध-भावे पद । निगडादिना संयमने, वधे च । करणे ल्युट । रौ। बन्धनकेश्मन् न. ६.०। कारागारे धागारादयोऽप्यत्र । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy