SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७७ ] बाजीवनाथ क्रयविक्रयव्यवहारकर्न रि, ज्योतिषोतो ववादित षष्ठे करणे च । बणिज्य न० वणिजो मायः कर्म० को थ । कथित प्राजीव नार्थ . क्रयविक्रयादिव्याहारे, स्त्रीत्वमपि । बस पर्व मनामधि___ बणिज्ययेवि मनाफलम् । श्रादीत । बेदतः । बद स्थैर्य निशुलभवने च भ्वा० परं. सक० सेट् । बदतिः अयादीत्बद भाषणे वा प. उम पर ब. पर० स० से। बादयति-ते छबीबदत् | पक्ष बदवीत्यादि । म कदर पु० ब (३)द-अरच् । कोलिई । देवसर्षपहले, कार्पास वीज च न । वराहक्रान्तायां स्त्री• टाप । ब .व) दरकली स्त्री० ब(क)दरका पक्षमाया: । भूमिम(क)दाम् । ब(कोदरकलौती बवादरफप्रधाना पली शाक• भूमिक(योदरी तिख्याते लता दे। बकादरामलक न० (क)दरभिशमलकम् । प्राचीनाम । म(वादरि(री) स्त्री० ब(क)द-बरिया उनम । कोलिचे, कार्यायां, कपिककाञ्च । व(वादरिकाश्रम पुन बदरी+स्मार्षे कन् तस्याः समीपे, सचिॉक. तोवाश्रमः । तीर्थविशेषे | ब (व)दरीशलोऽयल । ब बदरौच्छदासी ब(क)दयों का छदो यस्याः । इस्तिकोलते। ब बदरीपञ्च (ब)दयों व पचमाः । नखीनामगन्धद्रव्ये । खाथै कन् । नल क । . . [याम् । वक दरोफला सी० (ब)दयों व कसमयाः । नोलशेफालिकाबद्धफल पु० बहानि फलान्यस्य । “करनवणे, बहमुष्टि लि. बच नमुन्नाः दागावाप्रसारितो सुटियंस | कपण। बद्दशिख पु. कहा शिखा यस्य । शिशौ । शिखाबन्धनयुक्त लि. उच्चटायां स्त्री बध हम-धम् धादेशः । हनने प्राणवियोगफल के व्यापारे । बध संयमने चु. उ०१० मैट । बाधयनि-ते अजीबधतु-तो For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy