SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ...[. ७७४ ] फलश्रेष्ठ १० पान श्रेष: प्रणय तरः । पाई। कलस न० प.वं खनि सो कपनमय। । फलस्नेह पु० फले हो यस । चोटा। मालाव्या लि. कोना सकता। फाइये। मारवादखाम् स्त्री० फलाध्यच घचघ वय । राजादने । फलदानाध्य ने ईश्वरे । पतासीवादयोऽयता फलान्ब न० फलन यस । पचा। असावेतसे पु.। 'फलिन वि. फच+अस्यर्थ एमच् । पचत नाय वृक्ष पु० । फलिन् नि फल+अस्वयनि । फलयुक्त ताशे पु. प्रियङ्ग वृक्ष स्त्री० हो । फलो स्त्री० फलमस्त्ययाः अच् गौ० डीम् । मिश्रा वृधे । फलेग्रहि पु० फले-पह रन् । बोम्मकाले फलधरे वृक्ष । “फले यहीन हंसीति' भष्टिः ।रण । फलेमाहिरबत्त । फलेन्द्र पु० फलेन इन्द्र ऐश्वर्यान्वितः । राजनम्बदछ । फरहा खी० प रोहति बह-क। पाटलि । 'फलोत्तमा ली० फलेन उत्तमा । द्राक्षाभेदे । फलोदय पु० त० । फलोत्पत्तौ कामे, खर्गे, हर्षे च । फल्गु नि फल-उ गुक् च । रम्ये, सारे, निरर्थ के च गयातीर्थ स्थ मच्या स्त्री । । फाल्गु ) इति स्याते धूधिरूपे पदार्थे, काको. डुम्बरिकायाम्, वसन्नरामये मिथ्वीमाक्ने । फल्गुन पु० फल्गु भेदी नीयते ऽभिन् नो-ङ । फाल्गुनेभासि । फल्गुनी स्वी० फल-उनन् गुक् मौ०डीम् । काकोडम्ब रिकायाम् । - अश्विन्यधिके एकादशे, हादग्धे च नक्षलेच वय.। . ‘फल्गुवाटिका स्त्री० फल गूनां वाटीव इवार्ये कन् । काकोडुम्ब. रिकाथाम् । फलगुवन्ताक • फारभु रम्य जुन्नाक यख । सोनाक दे । फलगत्सव पु० पासयुनिमित्तक उत्सवः । फाल्गुषपौर्णमास्यादिषु कर्तव्ये (आयोर) फाल्गुद्रव्यकरणे उत्मने । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy