________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७३]
फल मित्तौ भ्वा० पर० स० सेट । फलति काफालीत् । क फलितः । फल गता भा• पर० स० सेट, । फलति बफासीत् । ज्वचा कर्तरि
__ वा णः फलः फाल: । फल न० फस। नादीनां पणे, चामे, मो, (हान) कार्य, . उद्देस, प्रयोजने, जातीफले, लिफचायां, को, वाषाये,
फाले, दाने, मुकच । कुटजाचे पु० । खार्थादा कनु । ढाल) इति ख्याते चर्ममये असमतिघातनिवारक पदार्थे । अस्थिखण्ड,
मागकेशरे, काठादिपके च पु० [... फन कपाणि पु. फलक पासो यस । (ढापी) चर्मिणि । फलककथा खो. फोन कर्कशा कठोरा । वनकोचाम् ।, फलकृष्ण पु० फलेन कष्णः । पानीयामसके। फलकेशर पु० फले केशरा इवाख । मारिवहन। फलनयत्रिक) न० त० । पयस्वामलकीहरीतकोरूपेषु द्रालापरूषः ___कारमीररूपेषु च लिघु फलम् । फलद पु० फच ददाति दा-क । वृक्षमाने । फलदातरि लि। फलपाक पु० फलेषु पाको यस्य । करमईके, पानी यामल छ । फलपाकिन् १० फसपाको समस्य। गह भार। फलपुश्या स्त्री० फलानि पुष्याणीव यस्याः । पिण्डखाम् । फलपूर • फलेन पूरः पूर्ण: पूर-क । वीजपूरे । कन् । तव । फलपिया स्त्री० फवं प्रिय वखाः । प्रियङ्गौ ।, अमवे । फहमीम ५० इतकमवानां कर्मफलानां अबदुःखादीनां भोगे फलमुखा ली. फोन हसा श्रेल । पनामोदावाम। फलमुहरिका स्त्री० सई गिरति इन फल पारि बसाः । पिण्ड
- सर्जूर्याम् । फलवल पु० पलं वर्तवं यस्य.। कासिम हो । तत्फले न । फलरक्षक पु० फलमधामो रक्ष: संधाया कन् । पनसशे । क्रलथालिन् नि फलेन शावते नापते णिनि । फलयुक्त स्त्रियां डीम् । फल शिर पु० विगिरं प्राप्तमय अग फवं प्रशिरं यस । वदरदक्ष ।
For Private And Personal Use Only