SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७५ ] फल्य न० फलाय हितं यत् । पुष्ये । फाणि पु० सायमि पृ० । गुखविकारे, करम दधिमिश्रितसक्तौ च फाणित न० फण - सिच् । गुड़ विकारभेदे (फोबी) | फा एट न० फण-न नि० । अनायासेन कते । "चित्लोष्ययोगे मदितः फाण्ट इत्यभिधीयते ” इत्युक्त कायभेदे । फाल न० फलाय शस्याय यितम् ऋण, फल्यत े विदार्यते भूमिरमेन वा वञ् । खनामख्यात लाङ्गलमुखस्य लौहभेदे । फालमस्त्यस्य यच् । बलदेवे, महादेवे च ५० | फलस्य विकारः अण् 1 कापवित्र मि० | फालकरके दिव्यपरीक्षाभेदे न । फलेषु भवः च्यण् । जम्बीरवीजादौ पु० । फाल्गुन पु० फल-उनन् गुक् च स्वार्थे प्रशाद्यय । बर्जुने मध्यमपाथडवे, काश्विन्ययधिके एकादशे द्वादशे नचत्रे च स्त्री० ब०० ङीप् । फल्गुनोभिर्युक्ता पौर्हृभाषी वय । चान्द्र फाल्गुन मासपौस्मं नास्यां स्त्री॰ङीप् । सातमासे अय् । चैवावधिके द्वादशे मासे पु० । वर्षस्य हि चैतादिव । फाल्गुनिक ४० फाल्गुनी फल्गुनीनचत्र युक्ता मौसमासी अस्मिन् - मासे ठक् । चैवावधिके द्वादशे माझे । फु ५० फल - ड । मन्त्रोचारणपूर्व के फटकारे, तुच्छवाक्य च । फुट लि. स्फुट - क ट । विदीर्णे, प्रकटित च । फु(फू)त् व्धव्य ं फल-डुति या दीर्घः । अनुकरणचन्द । फुल्ल विकास स्वा०प०० सेट् । फइति बफ छीत् । फुल्ल लि. फुलविकाश बच । विकशित । ठ 6 फेण (न) पु० स्काय-न पृ० माकर पवम् । दुग्धजलादेरुप परिस्यै बुबुदाकारे पदार्थे (फोगा) बस पालनपि "हंसनेण्यो नदीनिन्दै संप्रतीयिरे । यथा सारस्वता मन्त्रा अन्तरे केोपसङ्गता" इत्युक्तौ पचे कान्ते रेफ धन्म स्वरकारेण संयुता इत्यर्थः } हिमे च । गुड़विकारभेदे स्त्री० ङीष् । फेणा (ना) ग्र नं० ६० । बुबुदे ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy