________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१ ]
अन्तरे अध० अन्तरेति दण् विच् । मध्य । [धिमार्थ, मध्यार्थे च । अन्तरेण अवा० अन्तरेति इण-ण टवर्गादित्व ऽपि णस्य नेत्वम् । अत्तर्गडु वि० अनर्मध्ये गडुरिव निरर्थकः । ग्रीवाप्रदेश जातस्य गल.. मांस पिण्डस्य गडोर्यथा निरर्थकत्वम् तहनिरर्थ के । कायप्रान्तर्गडु
भूता या नालङ्कारः प्रहेलिकति माहि० १० परि० । अत्तर्गह न० अन्तर्ट हस्य । ग्टहमध्य', वाराणसीस्थे सप्तावरणवति
स्थानविशेष च । अन्तर्जठर न० अन्तर्जठरस्य । जठरमध्य, कुक्षिमध्यस्थकोठे च । अत्तर्जल न० अन्तर्जलस्य अव्ययी० । जलमध्य, जलमध्ये कर्तव्ये
अघमर्षणमन्त्र जमे च । “होममन्तर्ज लादिनीति" स्मृतिः। अन्तोतिः न० अन्तः ज्योतिरिव प्रकाशकम् । अन्तरात्मनि । अन्तर्दधन न० अन्तर्दध्यते मादकता आधीयतेऽनेन । दध-करणे ल्य ट । किणुप्रतौ मद्यवीजे ।
[ कोष्ठसन्तामे च । अन्तर्दाह पु० अन्तर्मध्ये दाहः दह-घञ्। देहाभ्यन्तरसन्तापे, अत्तार पु० अन्तर्मध्ये द्वारम् । ग्टहमध्यस्थे गुप्तहारे । अन्तन न० अन्तर् +धा-ल्युट । तिरोधाने दृश्य पदार्थस्य दर्शना
योग्यस्थाने स्थिती, मुन्यादीनां शरीरत्यागे च । अङि ।
अन्तप्यित्र वा स्त्री० । अत्तद्धि पु० अन्तर+धा-कि । आच्छादने, व्यवधाने, अन्तर्धाने च । अन्तभूत वि० अन्तर्मध्ये भूतः भू+क्त । मध्यस्थिते अन्तर्गते च । अत्तमनस् लि. अन्तर्गतं वाह्यव्यापाराक्षमतया यन्तरेव स्थितं मनो
यस्य । व्याकुलचित्ते, समाहितमनस्के च । अत्तर्याभिन पु० अनर्मध्यऽनुप्रविश्य यमयति खखकर्मणि इन्द्रिया
दीनि जीव वा व्यापारयति यम+णिच्-णिनि । वायो, “अन्नराषिश्य भूतानि यो विभत्र्यात्म के तुभिः । अन्तर्यामीरः साक्षात् भ" दित्य नः प्रात्मकेतभिः निजव्यापारैः प्राणादिवृत्तिमिरित्ययः । ईश्वरे, अन्नरेष यमयतीत्यादिर हदारण्यकान्तर्यामिवामयो । अन्तर्गतास्तुज्ञातरि त्रि ।
For Private And Personal Use Only