SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रान्तर न. प्रकृष्टमन्नर व्यवधानं यत्र । दूरगम्य पथि ! वृक्षादिच्छा। यापून्ये पयि, वने, कोटरे च । प्राप्तपञ्चत्व लि. प्राप्त पञ्चत्वं मरणं येन । मृते । प्रारूप लि. प्राप्तं रूप येन । मनोहरे, पण्डिते च । प्राप्ति स्त्री० प्र+आप-क्तिन । वृडौ, लाभे, स्थानान्तरगतो, संहतो, ____ अणिमाद्य श्य॑ मध्ये ऐश्वर्य भेदे, उदरे च । प्राप्य त्रि. प्र+आप-न्यत् । गम्ये लभ्य च । व्याकरणोक "क्रिया कतविशेषाणां सिधियंत्र न विद्यते दर्शनादनुमानाहा तत् प्राप्य मिह कथ्यते” इत्य के कर्मभेदे न० 1 प्राभृत न० प्राि+-त । उपढौ कनद्रय'। खार्थे कन् अत्रक प्रामाद्य पु० प्रमादाय हित अन । यासकर छे । प्रामाणिक त्रिक प्रमाणेन निर्दृतः सिद्धः ठक। प्रत्यक्षादिप्रमाण मिच स्त्रियां डीप । प्रामाण्य न० प्रमाणस्य भावः । तद्दति तत्मकारकत्यरूपे ज्ञानधर्मे, तञ्च न्यायमते परतोग्राह्य मीमांसकादिमते खता, स्वसामग्रमा वा गाद्य मिति भेदः बिस्तरो याचस्पत्य । प्राय पु० प्र+अय-दूगा -बा घञ अच् वा । मृत्यौ, अनशनस्यौ बाहुल्य च । “प्रायेण सामग्राविधाविति कु परः । प्रायश्चित प्रायम् + चित-त “प्रायो नाम तपः प्रोक्तम् चित्त निश्चय उच्यते । तपो निश्चय संयुक्तम् प्रायश्चत्त मिति स्मृत इत्यु क्तलक्षणे पापच्चयमात्र साधनत्व न विधिबोधिते कमणि चान्द्रायणादौ । प्रायश्चित्तन् त्रि. प्रायश्चित्त कर्तव्यतयास्यस्य एन । प्रायश्चित्त करणयोग्य पाप नश्चयवति जने । प्रायम् अव्य० प्रअिय-व्यसि । बाहुल्य , तपसि च । “प्राय: पयोधरसमबतिरत हेतु"रिलागटः । [अनशनेन मरणायोद्यो । प्रायोपविष्ट लि• मायाय अनशनम्त्यवे उपविष्टः उप+विश-क्त । प्रायोपवेश पु० प्रायाय अनशनमृत्यवे उपवेश: स्थितिः । सङ्कल्पपूर्व कम् सकल कार्य त्यागेन अनशनमरणार्थर द्यने । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy