________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७६६ 1
प्रारब्ध न० प्रा+रम-पारन्भे त प्रतटमारन्ध खकार्य जननाय ता.
रम् येन । देहाद्यारम्भके अदृष्टभ दे तस्य च भोगेनैव क्षय इति
शास्त्रे प्रसिद्धम् । कतारम् लि. । प्रार्थना स्त्रो० प्र-अर्थ-युच् । याज्ञायां, हिंसायाच्च । ल्युट ।
याचने, हिंसने च न । प्रार्थित त्रि. प्र+अर्थ-त । याचिते । अभिहिते, हते, शत्रु संयते च । प्रालम्ब न० प्रकर्षणालम्बते प्र+आ+लम्ब-अच् । ऋजुतया कण्ठात्
____ लम्बमाने माल्यादौ । प्रालेय न० प्रकरण लीयते प्र+मा+ली-यत् श्रात्व ऐत्त्वम्, प्रलयाय
हितम् अा नि० एत्त्वम् वा | हिमे । [रोऽप्यत्र पु० । प्रावरण न० प्राब्रियतेऽनेन ल्युट् उत्तरीयास्त्र । घञ । प्रावा. प्रारत वि. प्रा ++क्त । प्रकर्षणाटते वस्त्रे । प्रायः षा) स्त्री० प्रकर्षणावर्ष त्यत्र वृष-किर पा टाप । वर्षाकाले ! प्रारबावणो स्त्री. प्रावृषायामयमं यथा: पूर्व ० ए त्वम् । कपि
कच्छाम् (बालकुशी) प्राण्य पु. प्रादृषि भवः एन्य । कदम्ब क्षे, धाराकदम्ब , कुटजरची
छ । वर्षाकालभवे वि० ख माघेण्योरिवे "ति भट्टिः पुनर्म
वायां, कपिकच्चाञ्च स्त्री । प्रारष्य प्राघि भव: यत् । कुटजे, कदम्ब च । प्राश्रिक त्रि. प्रश्न करोति ठक। कुशलादिप्रनकारके । सभ्य ए० । प्रास पु० प्रकर्षणायसे अस-कर्म व धज । कुन्तास्त्र । प्रासङ्ग पु० प्रसजते प्र-मन्ज-धज दीर्घः । दम्ययत्मामां स्कन्धे
शिक्षार्थमासज्यमाने काष्ठ । प्रासङ्गा पु० प्रासङ्ग वहति यत् । हलादिका वाहके घादौ । प्रासाद पु० सीदत्यस्मिन् प्र+सद-धज, पूर्वपद दीधः । देवानां
राजा ञ्च ग्टहभेदे । प्रासिक पु० प्रास: प्रहरणमस्स ठक । कुन्नास्त्रेण योहरि । प्रास्थिक वि. प्रस्थं तत्परिमित धान्यादिक खस्मिन् समावेशयति,
For Private And Personal Use Only