________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७६४ ]
प्रातर अध्य० प्र+अत-अरु । प्रभाते, “प्रातः कालो मुहता स्त्रीनि
ति स्मृन्य को सूर्योदयावधित्रिमुहूर्त काले च । प्रातराग पु० अश्यते भुज्यते अश-धज प्रातः प्रभाते या गोभोज्यम् ।
प्रातः काले भोज्य । प्रातिका स्त्री. प्र+अत-एषु ल. टाप । जवाहने । प्रातिपदिक पु० प्रतिपदि हूयते ठक् । अग्नौ, “इन्द्राग्नी यत्र
हयेते” इति श्रुतौ यत्र प्रतिपदीत्यर्थः । व्याकरणोले 'अर्थवद् अधातरप्रत्ययः प्रातिपदिकमि"त्याद्य का प्रत्यय प्रत्य यातानिन
धातु मिन्ने कृतद्धितसमासनिष्यन्न च शब्द भेदे न० । प्रातिभाव्य न० प्रतिभुवो भावः । (जामिनी) प्रतिभु बोभावे "पाति.
भाव्यागतं सुत" इति स्मुतिः । [स्थासाधारणे धर्म । प्रातिविक न० प्रतिस्खे एकै कस्मिन् भवः ठक् । प्रत्येक पदार्थप्राति हारिक लि. प्रतिहियतेऽनेन प्रतिहारः कापश्य माया मः - प्रयोजनमस्य उक् । मायाकारके । प्राथमकल्पिक लि. प्रथम कल्प भकः ठक । प्रथमारमोचिते.
वेदाध्ययनादौ । प्राथमिक त्रि• प्रयमे भवः ठञ. प्रथमकालभवे | स्त्रियां डीम् । प्रादर्भाव पु० प्रादुम् भू-घञ । प्रकाशे आविर्भावे । प्रादुस् अव्य० प्र-अन्द-उसि | स्फुटत्व, प्रकाशे, नाम्नि, सम्भात्र
नायां, वृत्तौ च । प्रादेश पु० प्र+दिष-घञ दीर्घः । मर्ज नीसहितयिस्त ताङ्ग ष्ठ देश.
मात्र च “अङ्गठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते” इत्य के
परिमाणभेदे च । प्रादेशन न० प्र+या+दिश-ल्युट् । दाने । प्राड्ड पु० प्रगतोऽध्वानम् अच समा० रथादौ, प्रकोऽध्वा प्रा०स० प्रकटे पथि । नन, ब च लि।
[ याञ्च । प्रावम् अन्य प्र+आ+ध्वन-डम | प्रानुकून्य, बन्धने, नम्रता मान्त पु० प्रकटोऽन्तः । शेघसीमायाम् ।।
For Private And Personal Use Only